SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 10 १६६] [पाण्डवचरित्रमहाकाव्यम् । कुन्तीविलापः ॥ सर्वतोऽस्मत्प्रतापाग्नेरिवंशान् दिधक्षतः । प्रभञ्जनायते वत्स ! तवैव भुजविक्रमः ॥३७॥ मा गास्ततः क्वचिद्देहि नेत्रानन्दं चिराय मे । इति जल्पति भूपाले कुन्ती साश्रुरवोचत ॥३८॥ पितुर्वाचमिमां वत्स ! नान्यथाकर्तुमर्हसि । . प्रायश्चित्तं गुरूणां हि वचांसि निखिलैनसाम् ॥३९॥ मामुदश्रुमुखीमेवं त्यक्तुमुत्सहसे कथम् ? । हा ! मम त्वां विना वत्स ! वत्सरीयति वासरः ॥४०॥ दाधिकैरथ सार्पिष्कैः पायसैरपि पोषितम् । कथं वर्तिष्यते वत्स ! वन्याहारैर्वपुस्तव ? ॥४१॥ रुद्धस्पर्शः पुरा छत्रैर्भानुः सेर्प्य इवाधुना । तापः सर्वाभिसारेण त्वां पथि व्यथयिष्यति ॥४२॥ नवानुरागकल्लोलां स्नुषामिन्दुमुखीमिमाम् । पर्यश्रुलोचनां वत्स ! विहातुं कथमीहसे ? ॥४३॥ जनन्यामिति वादिन्यां बन्धुज्येष्ठो युधिष्ठिरः । स्फुरदस्तोकशोकोर्मिपीतप्रीतिरभाषत ॥४४॥ त्वद्वियोगासही वीर ! पितरौ मावमानय । नातिक्रान्तगुरूणां हि क्रिया काऽपि फलेग्रहिः ॥४५॥ समयोऽपि मुनेरद्य त्वया कोऽयमभिद्यत ? । अत्याहिते हि साधूनामतिभूमिर्न दूषिता ॥४६॥ भिन्न एवाथवा तस्य प्रायश्चित्तमपि त्वया । एताः पौरगवी: किन्तु न प्रत्याहरता कृतम् ? ॥४७॥ मनसेव न मन्येऽहमन्तरं वपुषाऽपि ते । आत्मन्यतःस्थिते भेदः समयस्य न चात्मनः ॥४८॥ प्रतिध्वान इवैतां च वाचमाजातशात्रवीम् । अनुगम्य गिरं दीनां निजगाद वृकोदरः ॥४९॥ १. वायुरिवाचरति । २. अतिभयजनके कार्ये । -15 20 :25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy