SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 10 पञ्चमः सर्गः । द्रौपदीकथनम् ॥]. [१६७ गन्तुकामोऽपि मां भ्रातरवस्थानाय मानय । हृदयं स्फुटतीवेदं भवद्विरहकातरम् ॥५०॥ यमावप्यूचतुर्भ्रातः ! कान्ताराय गते त्वयि । नित्यं विविधकेलीभिः को हि नौ लालयिष्यति ? ॥५१॥... अथ स्फुटमवष्टभ्य धैर्यं धीमानवोचत । .. स्वप्रतिश्रुतनिर्वाहबद्धबुद्धिर्धनंजयः ॥५२॥ पृथग्जनोचिता हन्त केयं कातरताऽद्य वः । भवन्मनस एवायमन्तेवासी पविन तु ॥५३॥ ममाङ्गीकृतनिर्वाहव्रतचर्यावकीणिनः । .... युष्मानेवायशः कामं नन्विदं लज्जयिष्यति ॥५४॥ तबलादनुमन्यध्वमरण्यगमनाय माम् । सत्याः सन्तु मुनेर्वाचो ममापि पुरुषव्रतम् ॥५५॥ इति सस्नेहमापृच्छ्य बीभत्सौ गन्तुमिच्छति ।। तमस्तान् व्यानशे सर्वान् दिक्कुञ्जानिव भास्वति ॥५६॥ : अथानम्य क्रमान् मन्युगद्गदाशीगिरो गुरून् । .... प्रीत्याऽऽलिङ्ग्यानुगच्छन्तौ कनीयांसौ न्यवर्तयत् ॥५७॥ अमङ्गल्यधिया बाष्पबिन्दुपातं निरुन्धती । ... प्रस्थितं पार्थमभ्येत्य जगाद द्रुपदात्मजा ॥५८॥ . .. पुंसां मती: क्वचिद्योषिन्मतयो नातिशेरते । तदप्युदीर्यते नाथ ! त्वयाऽऽरब्धं न साध्विदम् ॥५९।। यदियं मन्मनःप्रीतिः प्रस्थिता पुरतस्तव ।. . गणनाभिर्दिनानां तु धरिष्ये यदि जीवितम् ॥६०॥ । पन्थानस्तीर्थशैलानां शिवाः सन्तु तथापि ते । निष्प्रत्यूहं वितन्वन्तु तथापि कुलदेवताः ॥६१॥ .. २.५ भ्रमन् कान्तारमेकाकी माभूत् क्वापि प्रमद्वरः । मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥६२॥ . 215 620 225 १. प्रतिज्ञा । २. भङ्गकारकः । ३. शोकः । . ... ...
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy