________________
10
४९६]
[पाण्डवचरित्रमहाकाव्यम् । कुरुक्षेत्रं प्रति प्रयाणम् ॥ शल्योऽप्याह स्म हे वत्सौ ! ब्रूतं यधुवयोर्मतम् । निर्वाहं स्वगिरां कुर्वन् करिष्यामि तदप्यहम् ॥१९३।। जजल्पतुर्यमौ तर्हि कर्तुमर्हसि मातुल ! । पदे पदे त्वमुत्साहभङ्ग कर्णस्य सङ्गरे ॥१९४।। . गिरं तामुररीकृत्य कृत्यविद्भागिनेययोः । स्फुरितामन्दमन्दाक्षो मद्रक्षोणिपतिर्ययौ ॥१९५॥ प्रतस्थेऽथ प्रगे प्रेकुत्पटीय:पटहारवा । कुरुक्षेत्रं प्रति क्षत्रव्रातरौद्री वरूथिनी ॥१९६॥ क्रमादुपकुरुक्षेत्रं क्षोणिरेणूत्करैर्दिशः । क्षिपन्तीव पिबन्तीव पुञ्जयन्तीव साऽगमत् ॥१९७।। प्रसाररुचिरोद्देशे तस्मिन्ननु सरस्वति । निवासानाददाते स्म पुण्डरीकाक्ष-पाण्डवौ ॥१९८॥ भारोत्तारकृतेऽप्युष्ट्रपालकैरुपवेशितम् । चुको(क्रो)श परितः क्षिप्तलोलौष्ठमुखमौष्ट्रकम् ॥१९९॥ क्रमयांचक्रिरे स्वैरमश्ववारैः कुतूहलात् । विरञ्चिदुहितुः सान्द्रसिकते सैकते हयाः ॥२००॥ निरीक्ष्य मुरजित्केतुं शकुन्तेश्वरमुच्चकैः । । निजावासभुवः सर्वैः सैनिकैरधिजग्मिरे ॥२०१॥ अन्यस्या वासभूभागमन्ये प्रागागता अपि । शाड्वलानोकहव्यूहपरीतमपि नाश्रयन् ॥२०२॥ अहंपूर्विकया सर्वैः सर्वतः पृतनाचरैः । श्रिताः सरस्वतीतीरभूरुहः शिशिरश्रियः ॥२०३॥ . केचिदालोक्य सम्प्राप्तमनोज्ञवसतीन्परान् । यानभङ्गादपव्यस्ताः सैनिकाः शुशुचुश्चिरम् ॥२०४॥ भूरिलाभस्फुरल्लोभैरहंप्रथमिकागतैः । तेनिरे विपणौ वेगान्नैगमैः पटमण्डपाः ॥२०५॥
15
१. मन्दाक्षम्-लज्जा । २. सरस्वत्याः
। ३. गरुडम् ।