________________
5
10
15
20
25
१७० ]
[ पाण्डवचरित्रमहाकाव्यम् । अर्जुनकृता आदिजिनस्तुतिः ॥
तत्र प्रदक्षिणीकृत्य त्रिर्युगादिजिनेश्वरम् । बद्धरोमाञ्चमभ्यर्च्य स तुष्टावेति तुष्टिमान् ॥८९॥ जय नाभिकुलक्षीरनीराकरनिशाकर ! । जयाशेषजगद्दुःखनिदाघजलदागम ! ॥९०॥ देव ! संसारकान्तारपर्यन्तपुरपादपाः । पादास्तव भवक्लान्तिविच्छेदाय भवन्तु मे ॥९१॥ इत्यभिष्टुत्य नाभेयं निकेतं परितोऽपि तत् । विलोक्य कलयामास बीभत्सुर्नयनोत्सवम् ॥९२॥ गिरेरधित्यकारामरामणीयकलोलुपम् । चक्षुर्विनोदयन् यावत्पार्थः प्रस्थान्तरं ययौ ॥९३॥ तावन्मुहुर्मुहुर्मौलिं खेलयन्त्या पदाम्बुजैः । अङ्गुलीर्वदने दैन्यात्प्रक्षिपन्त्या मुहुर्मुहुः ॥९४॥ मुहुर्मुहुर्वितन्वत्या प्रीत्या चाटूनि कोटिशः । उत्तरीयपटप्रान्तमाकृषन्त्या मुहुर्मुहुः ॥९५॥ कयाचिद्योषिता रुद्धस्वैरचारं पदे पदे । युवानमेकमैक्षिष्ट गत्वाऽभाषिष्ट चादरात् ॥९६॥ त्रिभिर्विशेषकम् । तव प्रसादनप्रह्वामिमामत्यन्तदुःखिताम् ।
किं नाम भद्र ! कल्याणीं त्वमेवमवमन्यसे ? ॥९७॥ प्ररूढप्रणयं सन्तो नान्यमप्यवजानते ।
किं पुनः प्रेमसर्वस्वविक्लवामबलां क्वचित् ? ॥९८॥ एतस्यामाकृतौ शङ्के न व्यलीकलवं क्वचित् । कथ्यतां यदि नाकथ्यं तदस्यां कोषकारणम् ॥९९॥ पाणिसम्पुटमाबध्य सोऽभ्यधत्त धनंजयम् । महती खलु वार्तेयं पुरस्तात् कस्य कथ्यते ? ॥१००॥ परं विश्वैकविश्वास्यमूर्ते किं गोप्यमस्ति ते । किन्तु त्वां कर्तुमिच्छामि न दुःखौघविभागिनम् ॥१०१॥
१. अन्यशिखरम् । २. व्याकुलाम् ।