________________
पञ्चमः सर्गः । वनवासे जिनदर्शनम् ॥]
[१६९ इति क्रामन् क्रमाज्जिष्णुर्बहुकौतूहलां महीम् । विवेश भैरवाभोगदत्तमोहां महाटवीम् ॥७६॥ केलिहुंकारिणः क्वापि क्रूरा हरिणवैरिणः । मृगानुपदिकाः कोपसाटोपा द्वीपिन: क्वचित् ॥७७॥ क्वाप्यन्योन्यरणारम्भप्रपोत्राश्च पोत्रिणः । तस्यां किमपि न क्षोभं कुर्वते स्म किरीटिनः ॥७८॥ युग्मम् । स्वैरमस्यां च बीभत्सुरभीर्गच्छन् पुरः पुरः । गिरिं धात्रीशिरोरत्नं रत्नसानुमुदैवत ॥७९॥ यस्य निर्झरझात्कारशब्दाद्वैतैकतार्किकी । द्रुमैरभ्रंकषैः केषां मुदे नाभूदुपत्यका ? ॥८०॥ अध्यास्यन्ते स्म तिग्मांशुगभस्तीनामसंस्तुताः । यस्य विद्याधरैविद्यासिद्धिक्षेत्राणि कन्दराः ॥८॥ किन्नरीकेलिसङ्गीतनिस्तरङ्गा मृगा अपि । यस्मिन्नैक्षन्त मोक्षाय प्राणायामोल्बणा इव ॥८२॥ द्रुमैः कुसुमितैस्तैस्तैविलोभितविलोचनः । सव्यसाची गिरौ तस्मिन्नारुरोह कुतूहलात् ॥८३॥ इन्द्रनीलाङ्कितद्वारं शोणसोपानपद्धतिम् । शातकुम्भमयस्तम्भकुम्भसम्भारभासुरम् ॥८४॥ नीरैरनुक्षपं चन्द्रकरव्यतिकरोद्भवैः । अदेवमातृकोन्माद्यदुद्यानजगतीरुहम् ॥८५॥ तत्रोत्फलाप्रभाजालनिपीताहर्पतिद्युति । चन्द्राश्ममयमद्राक्षीदर्जुनो जिनमन्दिरम् ॥८६॥ त्रिभिविशेषकम् । क्षालिताङ्गस्तदुद्यानदीर्घिकाम्भसि रंहसा । मेदुरामोदमादाय तदीयकमलोत्करम् ॥८७॥ तस्मिन्नमरनिर्मुक्तपुष्पप्रकरदन्तुरे । अविक्षत् कौतुकाक्षिप्तचक्षुः क्षितिपनन्दनः ॥८८॥ युग्मम् ।
१. किरिमुखाग्रम् । २. किरयः वराहा इति यावत् । ३. तर्क शास्त्रसंबन्धिनी । ४. पर्वतस्यासन्ना भूमिः । ५. सूर्यकिरणानाम् । ६. निश्चलाः । ७. सुवर्णम् । ८. अनुरात्रम् ।
15