SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । जीवयशायाः कृत्यम् ॥] शौरि शौर्यकथाबन्धैः समयं गमयन्मुदा । अश्रौषीदेकदा देवः कौबेर्यां तूर्यनि:स्वनम् ॥१५६।। दृशौ व्यापारयंस्तस्यामपश्यन्मणिनिर्मितम् । स्वामी श्रेणी विमानानामभ्यायान्तीं विहायसा ॥१५७।। नभोनिभालनोत्फुल्लनयनस्य नरेशितुः । एत्यः शौरिः समेतीति कश्चिदूचे नभश्चरः ॥१५८।। प्रत्युद्गम्य ततो देवः प्रवर्तितमहोत्सवे । उत्तुङ्गतोरणश्रेणौ शौरिं प्रावीविशत्पुरे ॥१५९॥ मथुरातः समागम्य कंसः संस्मृतसौहृदः । शौरेश्चकार माङ्गल्यमन्यराजन्यजित्वरम् ॥१६०॥ अथ देवमनुज्ञाप्य चिरं शुश्रूषणेच्छया । विनयादनयच्छौरि मथुरां मथुरापतिः ॥१६१।। पुत्रीं निजपितृव्यस्य देवकस्य स देवकीम् । सुरूपामनुरूपेण शौरिणा पर्यणाययत् ॥१६२॥ कंसबन्धुर्विविक्तात्मा मुक्तिकामोऽतिमुक्तकः । उत्सवे तत्र भिक्षार्थी शमवान्मुनिराययौ ॥१६३॥ कंसपत्नी जीवयशा यौवनोन्मादमेदुरा । तदानीं सम्मुखीनाऽऽसीन्निःसीमतपसो मुनेः ॥१६४॥ असौ शिथिलधम्मिल्ला मुनि स्रस्तस्तनांशुका । क्षीबा श्लथ(थी) भवन्नीवी दृश्यनाभिस्तमभ्यधात् ॥१६५॥ एहि देवर ! नृत्यावः स्वसुस्तव महोत्सवे । तमित्यालप्य सा दोर्ध्या कण्ठे साग्रहमग्रहीत् ॥१६६॥ आः ! तारुण्यमहारण्यभल्लूकि ! निरपत्रपे ! ।। अपेहीति स तां रूक्षमधिक्षिप्योक्तवानिति ॥१६७।। यद्विवाहोत्सवे मत्ता नृत्यस्यत्यन्तगर्विता । तस्याः सप्तमगर्भेण तव घातिष्यते पतिः ॥१६८॥ १. उत्तरायांदिशि । २. मदिरा मदोन्मत्ता ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy