SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 10 ६२] [पाण्डवचरित्रमहाकाव्यम् । देवकी-पुत्रजन्म ॥ एवं वाङ्मयमन्त्रेण वित्रासितमदोदया । साऽमुञ्चच्च मुनेः कण्ठं सोऽगमच्च यथागतम् ॥१६९।। सा कंसस्य तदाचख्यौ सोऽपि क्षोभमगादृशम् । मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यार्तिहेतवे ॥१७०॥ मृत्युतो बिभ्यदन्येद्युः कंसः कूटैककोविदः । दाक्षिण्यस्य निधि नीत्वा रहः शौरिमभाषयत् ॥१७१।। कृतार्थितार्थिनं मित्र ! किञ्चित्त्वामहमर्थये । ये गर्भाः सप्त देवक्या भवेयुस्ते भवन्तु मे ॥१७२।। बलभद्रादयः सन्ति भूयांसोऽपि ममात्मजाः । एभिः सप्तभिरेषोऽस्तु ममापत्यैरपत्यवान् ॥१७३॥ एषोऽप्यमून्यपत्यानि स्नेहतो लालयिष्यति । इत्यालोच्य प्रियां शौरिस्तथेति प्रतिपन्नवान् ॥१७४॥ युग्मम् । जातमात्रानपि क्रूरः संरक्ष्यारिष्टमन्दिरे । ततः कंसोऽग्रहीद्गर्भान्देवक्याः षडपि क्रमात् ॥१७५॥ मथुरायामियं वार्ता प्रावर्तत समन्ततः । सुताः षडप्यहन्यन्त ते कंसेन दुरात्मना ॥१७६।। खेदोऽभूच्छौरिदेवक्योरिमां श्रुत्वा जनश्रुतिम् । पुत्रव्यापादनोदन्तः पीडायाः परमोऽवधिः ॥१७७॥ दधौ सप्तमहास्वप्नसूचितं निश्चितोदयम् । उदारमन्यदा देवी देवकी गर्भमद्भुतम् ॥१७८॥ पत्युः शशंस सा स्वप्नान्प्रातस्तामरसानना । भरतार्धपतिः पुत्रो भावीत्याख्यत्स तत्फलम् ॥१७९॥ अवादीद्देवकी देवी स्वामिन्नात्मजलाभतः ।। कंसदौष्ट्याच्च मे चेतः प्रसीदति विषीदति ॥१८०॥ त्वयि नाथेऽप्यनाथाऽस्मि प्रभो ! धिङ्मामपुण्यकाम् । पुत्रं यज्जातमात्रं मे कंसो विध्वंसते मुहुः ॥१८१॥ 15 25 १. सूतिकागृहे ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy