SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । कृष्ण जन्म ॥ ] यद्येनमप्यसौ पुत्रं पापो व्यापादयिष्यति । देवक्यपि तदा स्वामिन् ! विपन्नैव न संशयः ॥१८२॥ अथाभाषत शौरिस्तां प्रिये ! जीवन्मृतोऽस्म्यहम् । यस्य मे पश्यतः कंसो जघान पशुवत्सुतान् ॥१८३॥ तन्मया तनयः सोऽयं संरक्ष्यः कंसराक्षसात् । स्वगर्भं दोहदैर्हृद्यैः पालयेर्मा स्म खिद्यथाः || १८४|| रक्षोपायस्त्वसावस्ति नन्दो मे गोकुलाधिपः । तनूजमेनं यत्नेन स गुप्तं वर्धयिष्यति ॥ १८५ ॥ इति पत्या कृताश्वासा जातविश्वासमानसा । देवकी पालयामास गर्भं सुखसुखेन तम् ॥ १८६॥ अयं मे हन्त ! हन्तेति भीतः कंसोऽपि पत्तिभिः । रक्षां सप्तमगर्भस्य करोति स्म विशेषतः ॥ १८७॥ अथोर्जस्विप्रभाजालं श्रीवत्साङ्कितवक्षसम् । श्रावणस्यासिताष्टम्यां लग्ने लोकोत्तरे निशि ॥१८८॥ लक्षणाख्यातसम्भाव्यभरतार्धमहर्द्धिकम् । देवताधिष्ठितं देवी देवकी सुषुवे सुतम् ॥ १८९॥ युग्गम् । ये यत्र गर्भरक्षार्थमासन्कंसपदातयः । ते भरतार्धदेवीभिर्निद्रामानिन्यिरे तदा ॥१९०॥ ज्ञात्वा निद्रावतस्तांस्तु देवी शौरिमजूहवत् । सोऽपि तं बालमादाय प्रतस्थे गोकुलं प्रति ॥१९१॥ देवमुक्तपतत्पुष्पदन्तुरीभूतभूतलम् । प्रज्वलद्दीपिकाश्रेणिविश्राणितनवश्रियम् ॥१९२॥ शौरिः सुरैर्धृतच्छत्रमुद्भूताद्भुतचामरम् । तनयं तं नयन्नुग्रसेनेनाजल्पि गोपुरे ॥१९३॥ ( युग्मम्) किमेतद्दश्यते नेत्रप्रियं भावुकमद्भुतम् । कथय प्रथय श्रोत्रपुटे पीयूषसारणिम् ॥१९४॥ [ ६३ 64 १. 'श्रावणस्य" इति पण्डितदेवविजयगणिविरचिते गद्यमये पाण्डवचरिते स्थितः पाठः । अत्र “श्रावणस्यासिताष्टम्याम्" इति भवेत् । आश्विनस्य इति क्वचित्पाठो दृश्यते तत्रेदमाधेयं यत् अत्र कृष्णपक्षादिर्मासो गृहीतः [ मारवाडीमास] | 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy