SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १८८] [ पाण्डवचरित्रमहाकाव्यम् । विद्याधरवृत्तान्तः ॥ नानाश्चर्यमयद्वीपशैलालोकनकौतुकम् । चिरायुर्मणिचूडो मे सोदरः पूरयिष्यति ॥ ३२३॥ निद्राणे मत्प्रिये चौर ! मामहार्षीस्त्वमक्षतः । मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ? ॥ ३२४ ॥ पारदारिक ! चेत्पाणिं मदङ्गे लगयिष्यसि । तेनैव पाप्मना मक्षु भस्मसात्त्वं भविष्यसि ॥ ३२५॥ सिद्धविद्यः स चेद्विद्यान्मद्बन्धुप्रियबान्धवः । पार्थः कथां कुतोऽप्येनां ततस्त्वमसि किं क्वचित् ? ॥३२६ ॥ विद्याधरं तमित्यादि विब्रुवाणां प्रभावतीम् । निध्याय मुदमध्यात्मं स्फारयामास फाल्गुनः || ३२७|| सप्तभिः कुलकम् । कोऽयं हेमाङ्गदो नाम ? कः सोऽपि कपिकेतनः ? । मणिचूडोऽपि कस्तन्वि तन्वाने मयि धन्विताम् ? ॥३२८॥ स्वयं दीर्घाक्षि ! दास्याय जनोऽयमनुमन्यताम् । पठन् हठकठोरत्वं पुनः केन निषेत्स्यसे ? ॥ ३२९॥ इत्यादिभिर्वचोभिस्तं भीषयन्तं प्रभावतीम् । जगाम जगतां सादहरः श्वेतहरिः क्रुधा ॥३३०॥ त्रिभिर्विशेषकम् । दूरतो भव रे विद्याधरसन्तानपांसन ! । मैतां पतिव्रतां श्वासपवनैरपवित्रय ॥३३१॥ पतिव्रतामयं ज्योतिरिमामपहरिष्यतः । वपुस्तव क्षणादेव किं बभूव न भस्मसात् ? ॥३३२|| बन्धुः पतिर्वा यद्यस्या गणितौ नावलेपतः । त्वयाऽन्तश्चिन्तिता किं न फाल्गुनस्यापि बाहवः ? ॥३३३॥ सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः । प्रायश्चित्तं विधाता ते क्षणात्कौक्षेयको मम ॥ ३३४॥ तदा प्रमोदकल्लोलैराकुलीकृतमानसा । इत्यन्तश्चिन्तयामास फुल्लचक्षुः प्रभावती ||३३५|| १. सामर्थ्यम् । २. पुरः प्रतित्रयपाठः । ३. दुःखहरः । ४. अधमः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy