________________
5
10
15
20
25
१८८]
[ पाण्डवचरित्रमहाकाव्यम् । विद्याधरवृत्तान्तः ॥
नानाश्चर्यमयद्वीपशैलालोकनकौतुकम् । चिरायुर्मणिचूडो मे सोदरः पूरयिष्यति ॥ ३२३॥ निद्राणे मत्प्रिये चौर ! मामहार्षीस्त्वमक्षतः । मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ? ॥ ३२४ ॥ पारदारिक ! चेत्पाणिं मदङ्गे लगयिष्यसि । तेनैव पाप्मना मक्षु भस्मसात्त्वं भविष्यसि ॥ ३२५॥
सिद्धविद्यः स चेद्विद्यान्मद्बन्धुप्रियबान्धवः । पार्थः कथां कुतोऽप्येनां ततस्त्वमसि किं क्वचित् ? ॥३२६ ॥ विद्याधरं तमित्यादि विब्रुवाणां प्रभावतीम् ।
निध्याय मुदमध्यात्मं स्फारयामास फाल्गुनः || ३२७|| सप्तभिः कुलकम् । कोऽयं हेमाङ्गदो नाम ? कः सोऽपि कपिकेतनः ? । मणिचूडोऽपि कस्तन्वि तन्वाने मयि धन्विताम् ? ॥३२८॥ स्वयं दीर्घाक्षि ! दास्याय जनोऽयमनुमन्यताम् । पठन् हठकठोरत्वं पुनः केन निषेत्स्यसे ? ॥ ३२९॥ इत्यादिभिर्वचोभिस्तं भीषयन्तं प्रभावतीम् ।
जगाम जगतां सादहरः श्वेतहरिः क्रुधा ॥३३०॥ त्रिभिर्विशेषकम् । दूरतो भव रे विद्याधरसन्तानपांसन ! ।
मैतां पतिव्रतां श्वासपवनैरपवित्रय ॥३३१॥
पतिव्रतामयं ज्योतिरिमामपहरिष्यतः ।
वपुस्तव क्षणादेव किं बभूव न भस्मसात् ? ॥३३२|| बन्धुः पतिर्वा यद्यस्या गणितौ नावलेपतः ।
त्वयाऽन्तश्चिन्तिता किं न फाल्गुनस्यापि बाहवः ? ॥३३३॥
सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः ।
प्रायश्चित्तं विधाता ते क्षणात्कौक्षेयको मम ॥ ३३४॥
तदा प्रमोदकल्लोलैराकुलीकृतमानसा । इत्यन्तश्चिन्तयामास फुल्लचक्षुः प्रभावती ||३३५||
१. सामर्थ्यम् । २. पुरः प्रतित्रयपाठः । ३. दुःखहरः । ४. अधमः ।