SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २१०] [ पाण्डवचरित्रमहाकाव्यम् । अभिमन्युजन्म | उज्जृम्भिदुन्दुभिध्वानप्रतिध्वानितमन्दरम् । दीप्यमानमनोरागनागरोत्सर्पदुत्सवम् ॥६३॥ विमानलक्ष्मीलुण्टाकमञ्चरोमाञ्चितप्रजम् । स्मेरपौरवधूवर्गनेत्रकैरवकाननम् ॥६४॥ वारसारङ्गनेत्राभिः प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते निजं नगरमाविशन् ॥६५॥ चतुर्भिः कलापकम् । सिंहासने निवेश्याथ राजानं मन्दिराजिरे । पादपङ्केरुहोत्सङ्गे भृङ्गीकृत्य शिरोरुहान् ||६६ || गीर्वाणगिरिदायादाः पुरस्तस्यानुजन्मभिः । दिगन्तसम्पदां कूटास्त्यक्तकूटैर्वितेनिरे ॥६७॥ युग्मम् | विश्वे विश्वम्भराभर्तुस्ते परीणाहशालिनः । वेदिका इव भान्ति स्म प्रमोदपृथिवीरुहाम् ॥६८॥ विशांपत्युर्यशःक्षीरनीरराशेर्विसारिणः । सर्वैरभ्रंकषैरेतैरभ्यन्तरगिरीयितम् ॥६९॥ अपि पुण्यजनाधीशमप्यनेकनिधीश्वरम् । राजराजमपि ख्यातमपीश्वरसुहृत्तया ॥७०॥ भूपः सुपर्वधर्मत्वाद्विश्वाशाः परिपूरयन् । जिगाय मर्त्यधर्माणमुत्तराशावलम्बिनम् ॥७१॥ युग्मम् । समुत्पेदे तदाऽन्योऽपि नृपस्यानन्दकन्दलः । पार्थवध्वाः सुभद्रायास्तनूजो यदजायत ॥७२॥ कृतार्थानर्थिनः कृत्वा स्वापतेयैर्यथेप्सितैः । काश्यपीपतिरस्याख्यामभिमन्युरिति व्यधात् ॥७३॥ सिञ्चञ्श्रद्धाजलैर्धर्मफलाकाङ्क्षी प्रतिक्षणम् । सप्तक्षेत्र्यां वसून्येष वपति स्म गतस्मयः ॥७४॥ दृढे जन्मान्तरद्वीपक्षेमगामिन्यनारतम् । स सहस्रगुणीकर्तुं धर्मपोते श्रियो न्यधात् ॥७५॥ १. मन्दिरं इतिप्रतित्रयपाठः । २. वारमृगाक्षिभिः वेश्याभिः । ३. मेरुतुल्याः । ४. विस्तारशालिनः । ५. कुबेरम् । ६. धनैः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy