SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ६४४] [ पाण्डवचरित्रमहाकाव्यम् । नेमिकुमारस्य वैराग्यम् ॥ ततोऽन्वितः शिवादेव्या समुद्रविजयः स्वयम् । आहूय रहसि प्रीत्या जगाद निजनन्दनम् ॥१२॥ वत्स ! त्वमेव सर्वस्वमावयोस्त्वं च जीवितम् । भाग्यसौभाग्यरूपैश्च त्वं त्रिलोकीविलक्षणः ॥१३॥ त्वं पुराऽप्युत्सवायासि नेत्रयोरधुना पुनः । विधेहि नौ नवोढः सन्नुत्सवादुत्सवान्तरम् ॥१४॥ कुमारोऽपि हसन्नाह नाहमुद्वाहभङ्गुरः । किं त्वद्याप्यनुरूपाऽस्ति न काऽपि वनिता क्वचित् ॥१५॥ ततोऽवादीच्छिवादेवी वत्स ! ते किमिदं वचः । नन्विहैवास्ति वास्तव्या रूपनिर्लोडिताप्सराः ॥१६।। कन्या राजीमतीत्युग्रसेनभूपालनन्दिनी । गुणैरप्यनुरूपैव सा तेऽतस्तां विवाहय ॥१७॥ युग्मम् । नेमिरूचे न रोचन्ते मायाचतुरचेतसः । दुःखैकखानयस्तुच्छाश्छेकेभ्यस्तादृशः स्त्रियः ॥१८॥ यास्तु निस्तुषसौहार्दाः सर्वकामनिकेतनम् । सदानन्दसुधानद्यः सन्ति मे हृदयङ्गमाः ॥१९॥ परिणेष्ये समस्तास्ताः समये युष्मदाज्ञया । कियानप्युचितः कालस्तत्प्रतीक्ष्यैः प्रतीक्ष्यताम् ॥२०॥ गम्भीरं पितरावेवमावर्ण्य स्फर्जदार्जवौ । सतामाचरणैः कञ्चित्कालं नेमिरजीगमत् ॥२१॥ अन्यदा राजकाकीर्णामास्थानीमास्थिते हरौ । उज्जिहीते स्म निःशेषध्वनिपिण्ड इव ध्वनिः ॥२२॥ प्रासादशिखरश्रेणिस्रंसनस्वनमूच्छितः । हाकारै«हित सोऽभूद् द्यावाभूम्युदरंभरिः ॥२३॥ लीलयाऽऽलानमुन्मील्य महेभाः परिबभ्रमः । मन्दुरान्तस्तुराङ्गाश्च त्रेसुस्त्रोटितबन्धनाः ॥२४॥ कम्प्रं द्वारवतीवप्रं चिरमैत्र्यादिवाम्बुधिः । आलिलिङ्ग भृशं क्षोभलोलैः कल्लोलबाहुभिः ॥२५॥ 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy