________________
[२२९
षष्ठः सर्गः । नलस्य राज्याभिषेकः ॥]
तामित्यमृतसध्रीची तौ निशम्य मुनेर्गिरम् । प्रतस्थाते रथारूढौ प्रौढप्रह्लादमेदुरौ ॥३०९॥ पुरीपरीसराऽऽराममुपेयुषि नृपे क्रमात् । नलः प्रमोदसम्फुल्लः प्रेयसीमित्यवोचत ॥३१०॥ देवि ! पश्य निजश्रीभिर्जयन्तीममरावतीम् । तव श्वसुरसन्तानराजधानीमिमां पुरीम् ॥३११॥ इतः क्रीडातडागानि केलिधात्रीधरा इतः । इतो लीलावनश्रेणिरितः प्रमददीर्घिकाः ॥३१२॥ इत्यादि तत्तदुन्मीलत्प्रमोदलहरीजुषः । अदर्शयन्नयादर्शो विदर्भदुहितुर्नलः ॥३१३॥ युग्मम् । वधूवरं पुरस्कृत्य प्रारब्धविविधोत्सवम् । विवेश निषधः शक्रसंकाशः कोशलापुरीम् ॥३१४॥ तस्यामुद्वीक्ष्य वैदर्भी जिनवेश्मानि भूरिशः । पत्या नलेन मेने स्वं पुमर्थत्रयशालिनम् ॥३१५॥ समं नलस्य निर्वीडं क्रीडतः कान्तया तया ।। दिनैर्यामायितं कामं क्षणदाभिः क्षणायितम् ॥३१६।। क्रीडाद्रिललितैर्जातु जातु काननकेलिभिः । दोलालीलायितैर्जातु जातु वारिविगाहनैः ॥३१७॥ कुसुमावचयैर्जातु जातु मालाभिगुम्फनैः । उत्तंसरचनैर्जातु नयतः स्म दिनानि तौ ॥३१८॥ युग्मम् । अथान्यदा नलं न्यस्य राज्ये निषधभूपतिः । कूबरं यौवराज्ये च परिव्रज्यामुपाददे ॥३१९॥ तस्मिन् राज्ये प्रजाः सर्वास्तरङ्गितघनोदये । अध्यारोहन्परां लक्ष्मी तपात्यय इवापगाः ॥३२०॥ चूर्णीकृत्य प्रतापाग्नौ रिपुस्त्रीहारवल्लरीम् । स कामं धवलीचक्रे यश:प्रासादमात्मनः ॥३२१॥
१. अमृततुल्याम् । २. क्रीडापर्वताः । ३. “त्सवाम्० एकप्रतौ ।