________________
१८]
5
10
[पाण्डवचरित्रमहाकाव्यम् । गाङ्गेय-नौपतिसंवादः ॥ मम सत्यवती माता गङ्गातोऽपि विशिष्यते । सम्बन्धो जन्मसम्बन्धात्प्रतिपन्नो महान्ननु ॥१९४॥ यस्त्वस्या भविता सूनुः स ममैवोपयाचितैः ।। शुभः स देशः कालो वा यत्र भ्रात्रा समागमः ॥१९५॥ स्वादयिष्यति ते पुत्री पुत्रेण विहितं मया । सुखं विनयतः पूर्वं पश्चात्तु तनुजैः कृतम् ॥१९६।। दूयते किं च तातोऽपि मया भृशमबन्धुना । रथस्यैकरथाङ्गस्य प्रत्यूहो हि पदे पदे ॥१९७॥ एकां शृणु प्रतिज्ञां मे बाहुमुत्क्षिप्य जल्पतः । सत्यवत्यास्तनूजस्य राज्यं नान्यस्य कस्यचित् ॥१९८।। अहं तु हन्तुमेतस्य प्रत्यूहव्यूहमन्वहम् । चापभृत्तां करिष्यामि सुतोऽस्मि यदि शान्तनोः ॥१९९।। अद्यैवाप्तं मया राज्यं तुष्टाश्च मम देवताः । सत्यवत्या सधर्मिण्या यत्तातः सुमना भवेत् ॥२००॥ उदात्तामिति गाङ्गेयगिरमाकर्ण्य विस्मितैः । स्थिराणि खेचरैयॊम्नि विमानानि वितेनिरे ॥२०१॥ विस्मयोत्फुल्लनयनस्ततः सत्यवतीपिता । अत्यन्तलुब्धो विश्रब्धं कुमारं पुनरभ्यधात् ॥२०२॥ साधु साधु कुमारेन्द्र ! त्वमेव पितृवत्सलः ।। स्फीतं गुणगणक्रीतं यदेवं राज्यमुज्झसि ।।२०३॥ राजपुत्रा हि राज्यार्थमकृत्यान्यपि कुर्वते । उदात्तं तत्क्रमायातं को नाम त्वमिव त्यजेत् ? ॥२०४॥ परं कुमार ! ये केचिद्भवितारस्तवात्मजाः । न तेऽन्यस्य सहिष्यन्ते राज्यमूर्जितबाहवः ॥२०५।। त्वत्तो ये जन्म लप्स्यन्ते पवित्रक्षात्रतेजसः । कस्तानीशिष्यते सोढुमन्यः सिंहानिवाहवे ॥२०६।।
15
25
१. चापभृज्जागरिष्यामि इति प्रत्यन्तरद्धयपाठः । २. 'उदात्तः' इति प्रत्यन्तरद्वयपाठः ।