SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ [५५५ त्रयोदशः सर्गः । युद्धवर्णनम् ॥] अवीक्ष्य लक्ष्यमुच्चण्डाकृष्टमुक्तो धनुधरैः । सूत्कारव्यञ्जितापातो निपपात शरोत्करः ॥४४४॥ दन्तेषु खड्गखाट्कारनादेनैव निषादिभिः । आगता अप्यलक्ष्यन्त द्वीपानां पुरतो भटाः ॥४४५॥ मिथो निजनिजस्वामिनामभिः कीर्तितैर्मुहुः । विदाञ्चक्रुः परात्मीयविभागं सुभटास्तदा ॥४४६॥ रथश्चक्रस्य चीत्कारैर्घण्टानादैर्मतङ्गजः । भटोऽभिमुखमागच्छन् क्ष्वेडाभिश्चाभ्यलक्ष्यत ॥४४७॥ लोलकल्लोलकीलालकूलिनीमेत्य पत्तिभिः ।। लेभे मरणमज्ञातपातैर्निर्मज्य कैश्चन ॥४४८॥ धावन्तः शवगात्रेषु स्खलनात्पतयालवः । स्वैरेव विषमीभूतैः कृपाणैः केऽपि जघ्निरे ॥४४९॥ अर्धरात्रेऽथ मिथ्याशां कुर्वन् कुरुवरूथिनीम् । ज्वलज्ज्वलनपाषाणपादपादिभिरायुधैः ॥४५०॥ प्रदीपकलिकाताम्रतारकाभीषणेक्षणः । दीपयन्वदनोल्काभिरभितः सङ्गराङ्गणम् ॥४५१॥ हिडम्बाकुक्षिमाणिक्यं मरुत्तनयनन्दनः ।। रक्षसां पतिरुत्तस्थे घोरकर्मा घटोत्कचः ॥४५२॥ त्रिभिर्विशेषकम् । तन्वानस्य भृशं तस्य मायायुद्धमनेकधा । तमोभिरिव दीपस्य पुरस्ताद्विद्रुतं भटैः ॥४५३।। रथान् पिपेष पाषाणैर्जघान तरुभिर्गजान् । स वेगापातवातेन भटकोटीरपातयत् ॥४५४॥ एकेनैव तदा तेन सर्वाऽपि कुरुवाहिनी । तिरश्चक्रेतरां प्रावृघनेनेव ग्रहावलिः ॥४५५॥ मु(मो)दस्तपःसुतादीनां द्विषां जीवितसंशयः । कौतुकं प्रेक्षकाणां च तस्मिन् युद्धोद्यतेऽभवत् ॥४५६॥ १. कीलालं-रुधिरम् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy