________________
10
५३८]
[पाण्डवचरित्रमहाकाव्यम् । भीष्मवृत्तास्तः ॥ उत्पाट्य पुरतो भद्रगुप्ताचार्यैरलंकृतम् । भीष्मो निन्ये विनीतैस्तैरासन्नगिरिकन्दरम् ॥२२१॥ तं वृत्तान्तमुपश्रुत्य धृतराष्ट्रोऽपि संजयात् । तद्दत्तबाहुरुद्वाष्पो भीष्मान्तिकमुपाययौ ॥२२२॥ कौरवैः पाण्डवेयैश्च साश्रुनेत्रैः पितामहः । तेन तेनोपचारेण पुनः प्राप्यत चेतनाम् ॥२२३॥ सुधारसमयीमेष दृशं नप्तमुखेषु च । न्यवीविशत्तुषारांशुः कौमुदी कुमुदेष्विव ॥२२४॥ तेषामुत्फुल्लनेत्राणि तदानीं वदनानि च । भेजुरुभ्रान्तभृङ्गाणि विकाशं कैरवाणि च ॥२२५।। मन्दं मन्दध्वनि प्तनथ प्राह पितामहः । वत्सा ! मे बाधते बाढं निराधारा शिरोधरा ॥२२६॥ ततः सुखनिधानानि हंसतूलमयानि ते । उपादायोपधानानि विनयादुपतस्थिरे ॥२२७।। निषिध्य मूर्द्धकम्पेन तानह्वाय पितामहः । अर्जुनामर्जुने दृष्टिं न्यस्यति स्म स्मिताननः ॥२२८॥ विज्ञाततदभिप्रायश्चापमारोप्य फाल्गनः । कङ्कपत्रत्रयीं तस्य न्यधादधिशिरोधरम् ॥२२९॥ अदृष्टे वैरिभिः पृष्ठे साधु साध्वित्युदीरयन् । ज्याकृष्टिकृष्टिना सोऽथ पार्थं पस्पर्श पाणिना ॥२३०॥ पितामहं प्रणम्याथ जजल्प तपसःसुतः । शल्यान्येतानि ते तात ! मनो दुन्वन्ति नो भृशम् ॥२३१॥ तदादिश यथेमानि नीरन्ध्राण्युद्धराम्यहम् । करोमि चोर्मिकावाभिः सर्वाङ्गव्रणरोहणम् ॥२३२॥ ऊर्मिकायाः पुरो ह्यस्याः स्फूर्तिस्तातेन पाण्डुना । कीर्तिता मे मयाऽपीयमीक्षाञ्चक्रे च लक्षशः ॥२३३॥
20
25
१. उज्ज्वलाम् । २. बाणत्रयम् । ३. प्रत्यञ्चाकर्षणपण्डितेन ।