SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 10 ३४८] [पाण्डवचरित्रमहाकाव्यम् । प्रियंवदेन पाण्डवानां कथितो वृत्तान्तः ॥ तदिमं शकुनेमन्त्रं कर्णदुःशासनावपि । शंमन्यावनुमेनाते दुष्टात्मानो ह्यमी त्रयः ॥११६।। ततोऽस्माच्छकुनेमन्त्राद्दुष्टाशयतया तया(था) । युष्मदन्तिकमागन्ता कदाचन सुयोधनः ॥११७॥ एवं विभाव्य मनसा सावधानतया भृशम् । युष्माभिः स्थेयमित्येतदुक्तं विदुरवाचिकम् ॥११८।। विदुरेणेदमाख्याय यदाऽहं प्रहितः पुरा । इदं मया तदा पृष्टं कुत्र ते सन्ति पाण्डवाः ? ॥११९॥ विदुरेण समादिष्टं पूर्वेऽह्नि नृपसंसदि । आयातैरेकचक्रातश्चरैरावेदितं ह्यदः ॥१२०॥ एकचक्रास्थितैर्देव ! शुश्रुवेऽस्माभिरीदृशम् । पुरस्य निखिलस्यास्य दत्ताः प्राणाः पृथात्मजैः ॥१२१॥ चिरं नन्दन्तु भूयोऽपि राज्यं कुर्वन्तु पाण्डवाः । सूर्याचन्द्रमसौ यावज्जीवन्त्वास्माकजीवितैः ॥१२२॥ धन्या कुन्त्येव यत्कुक्षिसरसीसरसीरुहैः । एभिः कृपाजपारामैरामोदितमिदं जगत् ॥१२३।। परीप्राणहरः सोऽयं पापपङ्कबको बकः । अपरेणान्तरेणामून् किं प्रसह्य निगृह्यते ? ॥१२४॥ प्रतिपन्थी यथाऽस्माकममीभिर्लम्भितः क्षयम् । तथैषामस्मदाशीभिर्विपक्षः क्षीयतां क्षणात् ॥१२५॥ अहो ! अमीषां माहात्म्यं वसेयुर्यत्र पत्तने । ईतिर्न तत्र नानीतिर्न व्याधिर्न च विप्लवः ॥१२६॥ न मारिन च दुर्भिक्षं न च भी: परचक्रजा । केवलं सुखसंपद्भिर्मोदन्ते सप्रजाः प्रजाः ॥१२७॥ युग्मम् । चरेयर्यदि कान्तारे प्रच्छन्ना अपि ते क्वचित् । तत्रापि पादपाः सत्यं नित्यपुष्पफलद्धयः ॥१२८॥ 15 20 25 १. पण्डितमानिनौ । २. दुर्योधनसभायाम् । ३. स्वरे वा (हे.१.३.२४) ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy