SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । प्रियंवदस्य कथनम् ॥] अन्योन्यं कलहायन्ते न शाश्वतिकवैरिणः । दधते रससौन्दर्यमन्यद्वन्यफलान्यपि ॥१२९॥ अथ पृष्ठो जनोऽस्माभिः क्व ते सम्प्रति पाण्डवाः ? | तेनाप्याख्यायि ते भद्रा ययुद्वैतवनेऽधुना ॥ १३० ॥ अथागमाम तैश्चिह्वैर्यत्रे ते सन्ति पाण्डवाः । पुलिन्दवृन्दमध्यस्थांस्तांश्चापश्याम निश्चलाः (लान् ) ॥१३१॥ सहकारतरोर्मूले वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताधिव्याधिस्तस्थौ युधिष्ठिरः ॥ १३२॥ न केवलं विनीतास्तमुपासाञ्चक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या आरण्याः पशवोऽपि च ॥ १३३॥ पाण्डवेयसभाबन्धोरुटजद्वारवर्तिनः । परावर्तत न च्छाया तस्य माकन्दभूरुहः ॥१३४॥ तेषामद्भुतलक्षाणि स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण को वर्णयितुमीश्वरः ? ॥ १३५॥ श्रुत्वेति पाण्डवोदन्तं तदा जज्ञे सुयोधनः । मषीभिः स्नपितः किं नु नीलिभिः किं नु रञ्जितः ? ॥१३६॥ स विषण्णतदास्थानं विससर्ज चरैः सह । पुंसामुदित्वरे दुःखे न किञ्चिदपि रोचते ॥१३७॥ ततस्त्वमपि चारोक्तैस्तत्र तैस्तैः प्रियंवदः ! । लक्षणैर्लक्षये र्मङ्क्षु पाण्डवानां निवेशनम् ॥१३८॥ आदिश्य विदुरेणैवं प्रहितोऽहं हिताय वः । एकचक्रां पुरीं पश्यन्क्रमेणात्र समागमम् ॥१३९॥ नकुलं दन्दशूकेन हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य विज्ञासिषमिहास्मि वः ॥१४०॥ [ ३४९ इत्युक्तवन्तमत्यन्तप्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्रे धार्तराष्ट्रः कथं कथम् ? ॥१४९॥ १. अगच्छाम । २. स्तत्र ते यत्र पाण्डवाः इति प्रतित्रये० । ३. अस्मि इत्यव्ययमहमर्थे । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy