________________
5
10
15
20
25
७८ ]
[ पाण्डवचरित्रमहाकाव्यम् । कृष्ण-बलयोर्मल्लाभ्यां सह युद्धम् ॥ अरक्ष्यत कथं चासौ मयि वैरिणि शौरिणा ।
अथवा सति चाणूरे रक्षितोऽपि न रक्षितः || ३७८॥ इति कंसे वदत्येवं तुङ्गजूटोद्भयकृती । चन्दनद्रवलिप्ताङ्गौ न्यस्तांसस्थासकौ तदा ॥३७९ ॥ दृढं चण्डातकौ चण्डभुजौ पुष्टपुष्ट । अध्यूषतुः सभामध्ये हृष्टौ चाणूरमुष्टिकौ ॥ ३८० ॥ युग्मम् । ततोऽभ्यर्णीभवन्मृत्युः कातरो मथुरापतिः । नियुद्धायादिशद्दूराच्चाणूरं दृष्टिसंज्ञया ॥३८१॥ कृष्णं कटाक्षयन्दृष्ट्या चाणूरः क्रूरमानसः । वाचमुच्चारयाञ्चक्रे राजचक्रस्य पश्यतः ॥३८२॥ योऽत्रास्ति क्षत्रियोत्तंसः शूरंमन्यश्च यः किल । अधुना मल्लयुद्धेन स मया सह युध्यताम् ॥ ३८३॥ इत्याक्षिप्तो हरिः क्षिप्रं फालयोत्तीर्य मञ्चतः । चाणूरस्याग्रतो भूत्वा प्रगल्भमिदमभ्यधात् ॥ ३८४॥ एषोऽस्मि क्षत्रियोत्तंसः, शूरमानी तथास्म्यहम् । तवास्मि रे कृतान्तश्च विपक्षक्षोददीक्षितः || ३८५ ॥ अथावोचत चाणूरः सिन्दूरारुणलोचनः । अरे रे ! बालगोपाल ! किमलीकं प्रगल्भसे ? || ३८६ ॥ नाद्यापि ते मुखस्यास्य स्तन्यगन्धो निवर्तते ।
ततस्त्रपन्ते गात्रेऽस्मिन्पतन्तो मम मुष्टयः ११३८७॥ पयःपानेन पीनत्वमानीतो गोष्ठतर्णकः । रे ! कक्षाकोटरे क्षिप्तो मया क्षिप्रं विनङ्क्ष्यसि ॥ ३८८ ॥ अरिष्टारिरभाषिष्ट ततो धीरोचितं वचः । विकत्थनं तवापीत्थं मल्लराज ! न राजते ॥ ३८९ ॥ आजन्मविहिताभ्यासः क्व त्वं मल्लमतल्लिका । गोपालकुलविद्यानां पारदृश्वा क्व चास्म्यहम् ॥ ३९०॥
१. स्थासकः सुगन्धितैलेन मर्दनम् । २. पुष्टशरीरौ । ३. शत्रुचूर्णने दीक्षितः ।
४. श्रेष्ठमल्लः ।