________________
प्रथमः सर्गः । धृतराष्ट्रस्य गान्धारी प्रभृती कन्यापरिणयनम् ॥ ]
कीर्तिज्योत्स्नाभरव्याप्तरोदसीकन्दरोदरे ।
तत्रोदिते नवे राज्ञि भृशं मुमुदिरे प्रजाः ॥ ३८८ ॥ भीष्मे च धृतराष्ट्रे च धृतराज्यधुरे सति । न विदामास साम्राज्यचिन्ताभारक्लमं नृपः ॥ ३८९ ॥ दुष्टनिग्रहनि: शूर्कजागरूकभुजद्वयः । पाण्डुः प्रचण्डदोर्दण्डान्वशीचक्रे विशांपतीन् ॥३९०॥ कन्दर्पकामिनीरूपदर्पसर्पस्य जाङ्गुलीः । गान्धारीप्रभृतिरष्टावुपादायामसोदरा (रीः) ॥३९१॥ सुबलक्ष्मापतेः सूनुर्गान्धारपतिरन्यदा । शकुनिर्भीष्ममभ्येत्य बद्धाञ्जलिरभाषत ॥ ३९२ ॥ युग्मम् । कुलदेव्योपदिष्टाय विशिष्टक्रमशालिने । तिष्ठन्ते धृतराष्ट्राय स्वसारो मे पतिंवराः ॥ ३९३॥ अम्बिकासूनुना नूनमन्यूनगुणधारिणा । एतास्तदार्य ! सोत्साहं विवाहयितुमर्हसि ॥ ३९४॥ इत्थमभ्यर्थितस्तेन स्वह्नि जह्नुसुतासुतः । एतासां पतिमष्टानां धृतराष्ट्रमतिष्ठिपत् ॥३९५॥ अनुरूपगुणग्रामा पाण्डोरुड्डामरौजसः । का कलत्रं भवित्रीति चिन्ता भूद्भीष्मचेतसि ॥ ३९६ ॥ भीष्मः पाण्डुयुतो जातु पान्थं राजपथे क्वचित् । चित्रचित्रपटव्यग्र कराग्रं कञ्चिदैक्षत ||३९७॥
नारीरूपं पटे तत्र दृष्ट्वा पाण्डुरचिन्तयत् । एतस्यामेव पर्याप्तं सौन्दर्यकथया ध्रुवम् ॥ ३९८॥
नह्येषा रूपरेखा स्यान्मानुषीषु पुरंधिषु ।
तदियं किं रतिः किं वा कमला ? किमु रोहिणी ? ॥ ३९९ ॥
एतस्याः कोमलाकारावङ्घ्री पङ्केरुहे ध्रुवम् । अङ्गुल्यो यत्र पत्रन्ति सौन्दर्यं मकरन्दति ॥४००||
१. निर्दयः । २. सुदिने । ३. उत्कटबलवतः ।
[ ३३
5
10
15
20
25