SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४] [ पाण्डवचरित्रमहाकाव्यम् । कुरुवंशोत्पत्तिः ॥ सुतो बभूव हस्तीति 'दानोत्तरकर: कुरोः । तदुपज्ञं क्षितावस्ति पुरं श्रीहस्तिनापुरम् ॥११॥ स्फुरदम्भःसरोदम्भात्सँहिकेयभयादिव । राकामृगाङ्काः संभूय विभान्ति शरणागताः ॥१२॥ यस्याऽऽदर्शोज्ज्वले वप्रः सङ्क्रान्तः परिखाऽम्भसि । आत्मनः कमनीयत्वं दिदृक्षुरिव लक्ष्यते ॥१३॥ दारिद्रस्यैव दारिद्यमधर्मस्यैव पीडनम् । भयस्यैव भयं तस्मिन्नन्यायस्यैव निग्रहः ॥१४॥ तत्र हस्त्यन्वयोदन्वत्कौस्तुभाः स्तुतिभाजनम् । संजज्ञिरे महौजस्काः परेलक्षाः क्षमाभुजः ॥१५॥ सनत्कुमार इत्यत्र चक्रवर्ती क्रमादभूत् । चिकित्सति स्म यो भावरोगान्वैराग्यभेषजैः ॥१६।। शान्तिः कुन्थुररश्चैव तत्र वित्रासितद्विषः । बभूवुश्चक्रिणो धर्मचक्रिणोऽपि क्रमात्ततः ॥१७॥ विक्रमाक्रान्तसामन्तचक्रश्चक्रिसमप्रभः । क्रमादनन्तवीर्योऽभूत्तत्र धात्रीपुरंदरः ॥१८।। ततो दुर्वारदोर्वीर्यः कृतवीर्योऽभवन्नृपः । यस्य दानेन नाभूवन्नथिनः पुनरर्थिनः ॥१९॥ अथोग्रमहसां भूमिः सुभूमश्चक्रवर्त्यभूत् । अवैरायत वीरेण यमदग्नेः सुतेन यः ॥२०॥ अतिक्रान्तेष्वसंख्येषु ततो राजस्वजायत । प्रशान्तः शान्तनुर्नाम तेजोधाम प्रजापतिः ॥२१॥ अन्यायकन्दमुच्छिन्दन्सिञ्चन्न्यायमहीरुहम् । समस्तक्षितिपालानामुपमानं बभूव यः ॥२२॥ कर्म मर्माविदन्योन्यं प्रजानामस्तु दूरतः । यस्य राज्ये त्रिवर्गोऽपि नाधाद्वाधां परस्परम् ॥२३॥ १. दानोदात्तकर: इति प्रतिपाठ । २. राहुभयात् । ३. हस्तिराजकुलसागरे कौस्तुभमणयः । 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy