________________
१२४]
10
[पाण्डवचरित्रमहाकाव्यम् । कुमाराणां विरोधः ॥ इमामाकर्ण्य कर्णस्य कथामतिरथेर्मुखात् । दधुः सभासदः सर्वे विस्मयस्तिमितं मनः ॥४७९॥ कुन्ती तु चिन्तयामास दिष्ट्या जीवति मे सुतः । नेत्रयोश्चिररात्राय ममाभूत्पारणाविधिः ॥४८०॥ सैवेयं यन्मणिस्तोममण्डिता कुण्डलद्वयी । अहमेकैव धन्याऽस्मि यस्याः कर्णार्जुनौ सुतौ ॥४८१॥ कोऽन्यः स्पर्धेत पार्थेन ? यो हि न स्यात्सहोदरः । अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥४८२॥ कर्णो वः सोदरो बन्धुरिति सम्बन्धमादितः । समये धर्मजादीनां ज्ञापयिष्यामि जातुचित् ॥४८३॥ एवं विकल्पकल्लोलैः कुन्त्यामाक्रान्तचेतसि । सभायां भुजमुत्क्षिप्य क्रुधा दुर्योधनोऽभ्यधात् ॥४८४॥ अभिषिक्तोऽयमङ्गेषु यादृशस्तादृशो मया । नाभीष्टो यस्य कस्यापि स नामयतु कार्मुकम् ॥४८५॥ तामाकर्ण्य गिरं पाण्डुसूनुषु ज्वलितात्मसु । भयोद्धान्तस्य लोकस्य जज्ञे कोलाहलो महान् ॥४८६।। पाण्डुर्दोणमभाषिष्ट दृष्ट्वा तदसमञ्जसम् । प्रचण्ड: पुत्रभाण्डानामकाले कलह: किमु ? ॥४८७॥ एषामस्माभिरासूत्रि कलामात्रपरीक्षणम् । कुमाराणां विरोधोऽयं तदाचार्या ! निवार्यताम् ॥४८८॥ मिथो विरोधं बन्धूनामवेक्षितुमिवाक्षमः । तदानीं च पतिर्भासामस्तगह्वरमाविशत् ॥४८९॥ अथोत्क्षिप्य भुजं द्रोणः पाण्डवान्कौरवानपि । सिंहपोतानिवान्योन्यं युध्यमानान्न्यवारयत् ॥४९०॥
15
20
१. चिरकालेन । २. चन्द्र । ३. भीष्टं प्रति० । ४. 'भाण्ड' इत्यं देश्यः शब्दः, 'भाइभांडु' इति भाषायामपि ।