SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ षोडशः सर्गः । पाण्डवादीनां निवर्तनम् ॥] प्रावृषं शरदं चापि व्यतीत्य भगवानपि । भव्याब्जखण्डमार्तण्डो विजहार वसुन्धराम् ॥३५०|| अथ कथमपि तेऽपि प्रीतमापृच्छ्य कृष्णं त्रिभुवनगुरुवाचां सौरभं भावयन्तः । त्वरिततरमवापुश्चारुक्लृप्तोपचारां मुदितमुदितपौराः स्वां पुरीं पाण्डवेयाः ॥३५१|| [ ६६९ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिविवाहोपक्रम - व्रत - केवलज्ञानवर्णनो नाम षोडशः सर्गः ॥ १६॥ 5 10
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy