SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ ६७०] [पाण्डवचरित्रमहाकाव्यम् । नेमिनाथस्य हस्तिनापुरे गमनम् ॥ सप्तदशः सर्गः ॥ 10 हस्तिनापुरसाम्राज्यसरोजवनखेलिनः । दिनानि निन्युqयांसि राजहंसाः पृथासुताः ॥१॥ सम्यगाराधितन्यायचिन्तारत्नोपनीतयोः । नैवार्थकामयोरर्थे प्रयत्नस्तैर्व्यधीयत ॥२॥ धर्मे च बहुधा कल्पपादपादिविजित्वरे । ते स्मरन्तः प्रभोर्वाचमयतन्त निरन्तरम् ॥३॥ तथा नित्यं नयाम्भोभिस्तेऽसिञ्चन्धर्मशाखिनम् । यथैतदभवत्सर्वं सच्छायमवनीतलम् ॥४॥ ते तैस्तैर्विधिभिर्धर्मशालिक्षेत्रमवर्धयन् । . कामार्थाभ्यां पुनस्तस्मिन्नन्तस्तामरसायितम् ॥५॥ अन्वहं ते वितन्वन्तो नव्या नव्याः प्रभावनाः । सर्वतोऽप्यार्हतं धर्ममेकच्छत्रमसूत्रयन् ॥६॥ समीहांचक्रिरे ते च जगदानन्दिनः प्रभोः । नेमेरागमनं प्रीताः पयोदस्येव केकिनः ॥७॥ विज्ञाय तन्मनोवृत्तिमन्येधुर्भगवानपि । क्रमेण विहरन्सर्वामुर्वी तत्पुरमागमत् ॥८॥ बाह्योद्यानभुवं वायुकुमाराः प्रीतचेतसः । तदानीमात्मना सार्धममृजन्नेकयोजनम् ॥९॥ पुण्यानि पुण्यबीजानि वस्तुकामा इवात्मनि । तां मुदा सिषिचुर्मेघकुमारा गन्धवारिभिः ॥१०॥ १. योजनाम्० प्रतिद्वये । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy