________________
१६]
[ पाण्डवचरित्रमहाकाव्यम् । शान्तनुकृता सत्यवतीयाचना ॥ सति राज्यधरे तस्मिन्दोष्मदूष्मनिषूदने । अस्या यस्तनयो भावी तस्य राज्यं कदापि न ॥१६७।। वधूनामवरोधत्वं कारागारं विदुर्बुधाः । यासामभाग्यभाजां हि राजा भवति नात्मजः ॥१६८॥ तत्प्रसीद कलत्रार्थमन्यत्र व्यवसीयताम् । उदारास्त्वादृशां दाराः संपत्स्यन्ते पदे पदे ॥१६९।। अप्रार्थ्यप्रार्थनः सोऽथ बभार म्लानमाननम् । सकृदप्यपराद्वेषु नुष्कः किं न दूयते ? ॥१७०।। दध्यौ नृपोऽभ्यधादेष नौपतिः सोपपत्तिकम् । नृपश्चेन्नास्य दौहित्रः किं जामात्रा मया फलम् ? ॥१७१॥ न चान्तरेण गाङ्गेयं धुर्यो राज्यस्य सम्भवी । न ह्याकाशप्रकाशाय प्रभुरन्यो विना रविम् ॥१७२॥ दत्तेऽवश्यं न चान्यस्मै राज्यमूर्जस्वि शान्तनुः । सुधासर्वस्वमम्भोधिय॑धात्पुत्रे कलानिधौ ॥१७३॥ इतः कर्षति चेतो मे नौतन्त्राधिपतेः सुता । सङ्कटे पतितोऽमुष्मिन्मूढधी: करवाणि किम् ? ॥१७४।। इत्थं विकल्पैर्भूपालः काममाक्रान्तमानसः । मोघफाल इव द्वीपी निजं पुरमुपाययौ ॥१७५।। तदानीमागतो राजसेवावसरलालसः । निर्वर्ण्य तातवैवयं चिन्तां शान्तनवोऽव्यधात् ॥१७६॥ विनयातिक्रमः किं मे ? किमाज्ञाऽलङ्गि केनचित् ? | किंवा सस्मार मे मातुर्यन्मे श्यामाननः पिता ॥१७७॥ तातस्तावन्न पृष्टोऽपि यथावत्कथयिष्यति । अमात्यात्तातसध्रीचः सर्वं जानाम्यदः पुनः ॥१७८।। ततः सर्वात्मना यत्नात्करिष्ये पितुरीप्सितम् ।
इत्थं विमृश्य सोऽमात्यं पप्रच्छ विजने सुधीः ॥१७९॥ १. [दोष्मद्=वीर, ऊष्मन्=बलं, निषूदने विनाशके] वीरगर्वनाशके । २. संभवन्ति इति प्रत्य० । ३. अपार्थप्रार्थनाः प्रत्यन्तर। ४. महत् । ५. पितृतुल्यात्।
15
25