________________
चतुर्थः सर्गः । द्रौपदीस्वयंवरः ॥]
[१३७ राजन्यमुखराजीवसरोराजीव कानने । तुल्यमुल्लासयन्भानुर्नभोङ्गणमगाहत ॥१४१॥ अथ काम्यतमाकल्पकल्पनाल्पेतरश्रियः । मञ्चानारोढुमौत्सुक्याद्धावन्ति स्म धराभुजः ॥१४२॥ मञ्जुलैर्मङ्गलातोद्यैर्बन्दिकोलाहलैरपि । विहाय विकसच्चक्षुः शनैनिद्रां सुखासिकाम् ॥१४३।। विधाय विधिवत्सर्वप्रातःकृत्यानि कृत्यवित् । प्रतिपाल्य मिलत्सैन्यसामन्तामात्यमण्डलम् ॥१४४॥
औचित्यरचिताकल्पान्कल्पवृक्षाङ्करानिव । कुमारान्स्वान्पुरस्कृत्य नित्यदोर्दण्डमण्डनान् ॥१४५॥ ययौ स्वयंवरं पाण्डुरखण्डमहिमोदयः । रम्यं च मञ्चमारोहत्काम्पिल्यपतिदर्शितम् ॥१४६॥ चतुर्भिः कलापकम् । सिंहासने स नीलाश्ममयूखपरिवेषिणि । स्वरक्षार्थमयःशालशालिनीव न्यविक्षत ॥१४७॥ बद्धकायानिव न्यायानुत्साहानिव देहिनः । वपुष्मन्तीव तेजांसि मूर्त्तान्कीर्तिचयानिव ॥१४८॥ कुमारान्मारजैत्रांस्तान्पश्यतां काश्यपीभुजाम् । राज्येऽप्यभवदाच्छेदशङ्कापङ्काविलं मनः ॥१४९॥ युग्मम् । साक्षादिव धनुर्वेदं वीरं रसमिवाङ्गिनम् । ज्योतिर्विवर्त्तमुत्तीर्णमादिस इवावनौ ॥१५०॥ तेषामपि विशेषेण विलोक्य कपिकेतनम् । नात्मानमपि के नाम विस्मरन्ति स्म भूभुजः ॥१५१॥ युग्मम् । तनूरुहपरीवारस्तस्मिन् रेजे स राजके । पाण्डुर्बद्धफलः कल्पशिखरीवावकेशिषु ॥१५२॥ अथ स्वयंवरागारमानेतुं नित्ययौवनाम् । साधु प्रसाद(ध)यामासुः प्रीतिप्रह्वाः प्रसाधिकाः ॥१५३॥
१. इष्टतमभूषणानां रचनयाऽनल्पशोभावन्तः । २. ज्योतिषां समूहः । ३. अर्जुनम् । ४. वन्ध्यवृक्षेषु । ५. द्रौपदीम् अभि.-माला-७१० ।
15
20
25