________________
१३६]
[पाण्डवचरित्रमहाकाव्यम् । द्रौपदीस्वयंवरः ॥ भ्रातर्जानीहि जातेयमस्मदुत्सङ्गसङ्गिनी । सुहृदं केचिदित्यूचुः कार्मुकाभ्यासकर्मठाः ॥१२८॥ अङ्गारीयति हारोऽयं हिमांशुस्तपनीयति । तमस्तोमीयति ज्योत्स्ना स्वगुप्तीयति पङ्कजम् ॥१२९॥ नाडिका यामकल्पाऽद्य यामोऽभूद्यामिनीसमः । यामिनीवर्षदेश्या च धिक्केयं विपरीतता ॥१३०॥ द्वीपान्तरेऽपि कस्याश्चित्स्वयंवरमहोत्सवम् । रविरालोकयत्यद्य नाभ्युदेति किमन्यथा ? ॥१३१॥ इति द्रुपदकन्याङ्गसङ्गमोत्सवमिच्छताम् । बभूव सर्वभूपानां कोटियामेव यामिनी ॥१३२॥ चतुर्भिः कलापकम् । अन्तर्विचिन्त्य पाण्डुस्तु दोर्दण्डानात्मजन्मनाम् । अपास्तचिन्तासन्तापः सुखी सुष्वाप निर्भरम् ॥१३३॥ कुरुवंशाङ्कराणां तद्विलोक्य ललितं वपुः । परं पाञ्चालभूपालः स्वं निनिन्द मुहुर्मुहुः ॥१३४॥ इत्थं पृथ्वीभुजां नानाविकल्पाऽऽचान्तचेतसाम् । कृच्छ्रलब्धाल्पनिद्राणां विरराम विभावरी ॥१३५॥ दिगुद्भूतारुणोद्भेदा बभासे शातमन्यवी । सकाश्मीराङ्गरागेव पत्यौ भास्वत्युपेष्यति ॥१३६॥ राजाऽस्मि निर्वसुः प्रातर्लज्जिष्ये राजमण्डले । इत्यालोच्येव पीयूषद्युतिर्देशान्तरं ययौ ॥१३७॥ मुक्ताकणभ्रमादुच्चैः पाञ्चालीहारहेतवे । उच्चितानीव केनापि नक्षत्राणि क्षणाद्ययुः ॥१३८॥ कलङ्क्यपि ममोच्छेदकारीन्दुः किमु निर्मलः । कृष्णाऽऽस्येन्दुर्विधातेति भियेव बिभिदे तमः ॥१३९॥ सम्मुखं सर्वभूपालमनोभिरभिधावितैः । रविः करेष्विवाकृष्य पूर्वाद्रिमधिरोपितः ॥१४०॥
15
.
25
१. चन्द्रः । २. स्वगुप्ता-रीसामणी' इति भाषायाम् । ३. शतमन्योः इन्द्रस्य इयं = शातमन्यवी, ऐन्द्री-पूर्वा इत्यर्थः ।