SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 १२८] [ पाण्डवचरित्रमहाकाव्यम् । दूतस्य कथनम् ॥ स प्रणम्य यथास्थानमुपविश्य विशाम्पतिम् । विज्ञो विज्ञपयामास मौलिकुड्मलिताञ्जलिः ||२४|| अरिव्रातकृतासेव ! देव ! द्रुपदभूपतिः । प्राहिणोदनणुप्रेमप्रणयी मां त्वदन्तिके ॥२५॥ सुताऽस्य द्रौपदीत्यस्ति प्राणेभ्योऽपि प्रियङ्करा (री) । इमां स यस्मै कस्मैचिद्दातुमुत्सहते न हि ॥२६॥ व्यक्तं च वक्ति यः कोऽपि राधावेधं विधास्यति । तस्मै सुतेयमस्माभिर्दास्यते पारितोषिकम् ॥२७॥ आम्नातिनो धनुर्वेदे सर्वाञ्जित्वाऽस्त्रकोविदान् । वर्तन्ते भवतो विश्वविश्वानन्दननन्दनाः ॥२८॥ ज्ञतः सत्यपि दोर्दण्डमण्डने राजमण्डले । नेतुर्नः पूरयिष्यन्ते नूनमेतैर्मनोरथाः ||२९|| मत्तद्विपकपोला हि मदपानकुतूहलम् । पूरयन्ति द्विरेफस्य नाऽऽलेख्यकरिणां कटाः ॥३०॥ जगत्यामेकधानुष्कैरागत्य सह सूनुभिः । स्वयंवरं भुवो भर्तुस्तदलङ्कर्तुमर्हसि ॥३१॥ मतमादाय गाङ्गेयप्रभृतीनां कुरूद्वहः । दूतस्य भारतीमेतामोमिति प्रत्यपद्यत ॥३२॥ रत्नकुण्डल केयूरकङ्कणाद्यैरनेकशः । काममानन्द्य तं दूतं विससर्ज विशाम्पतिः ॥ ३३॥ अथ प्रतस्थे काम्पिल्यं पृतनाभिः प्रकम्पयन् । मेदिनीमण्डलं पाण्डुर्भुग्नभोगीन्द्रधारितम् ॥३४॥ प्रस्थानमङ्गलं तस्य सहितस्य तनूरुहैः । विदधे कुलवृद्धाभिर्मूर्त्ताभिरिव सिद्धिभिः ॥३५॥ तत्कालोन्मीलदानीलदानाम्भःश्रु(स्रु)तिभिर्भुवि । द्वैतयिक वितन्वन्तं कलिन्दतनयामिव ॥ ३६॥ १. सदभ्यासवन्तः । २. अस्माकं नेतुः - द्रुपदनृपस्य । ३. भुग्नः अवनतः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy