SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । पाण्डव-कौरवाणां काम्पिल्यं प्रति गमनम् ॥] गर्जाभिः स्निग्धमन्द्राभिः शिखण्डिकुलताण्डवम् । कुर्वाणं वारणाधीशमारुरोह महीपतिः ॥३७॥ युग्मम् । दुकूले कलयामास स प्रयाणक्षणोचिते । दधच्चन्द्रातपाश्लिष्टगिरीशगिरिविभ्रमम् ॥३८॥ नासौ मदुपजीव्यस्य वेस्तेजः क्षमिष्यते । इति छत्रच्छलान्मन्ये तस्येन्दुरुपरि स्थितः ॥३९॥ युधिष्ठिरादयः पञ्च शतं दुर्योधनादयः । विविधं यानमारूढाः परिवत्रुस्तमात्मजाः ॥४०॥ हयौघहेषितैर्दन्तिबृंहितैरुपबृंहितः ।। आविर्बभूव गम्भीरः प्रयाणपटहध्वनिः ॥४१॥ वाहिनी हास्तिका-श्वीयऽरथ्या-पादातमेदुरा । तमन्वगच्छदह्नाय जाह्नवीव भगीरथम् ॥४२॥ निस्वाननिस्वनस्तस्य दारयनिगरिकन्दरान् । उच्चचार स्वमाधारमम्बरं स्फारयन्निव ॥४३॥ अनुकूलानिलोद्धताः स्वयंवरदिदृक्षया ।। पुरो गन्तुमिवेच्छन्त्यो वैजयन्त्यो विरेजिरे ॥४४॥ अनुयातः स सामन्तैः समन्तात्परमद्धिभिः । साक्षात्सुरैरिव हरिः परीतो ददृशे जनैः ॥४५॥ असौ कुन्त्या च माव्या च याप्ययानाधिरूढया । बभौ गङ्गामृडानीभ्यां चन्द्रचूड इवान्वितः ॥४६॥ धृतराष्ट्रादिभिः सर्वैः स्वस्वशुद्धान्तशालिभिः । स बभौ वल्लभाबद्धसङ्गै ङ्गैरिव द्रुमः ॥४७।। सैन्धवोद्भूतधूलीभिः पिदधे धर्मदीधितिः । तद्यशश्चन्द्रमाः कामं जगत्यामद्युतत्पुनः ॥४८॥ नेत्रैः सेन्दीवरा वक्त्रैः सेन्दवोऽङ्गैः सवीरुधः । तद्दिदृक्षुमृगाक्षीणां विरेजुः पुरवीथयः ॥४९॥ १. महादेवस्य गिरिः कैलासपर्वतः । २. ऊर्ध्वं चचार । ३. गङ्गा-पार्वतीभ्याम् । ४. शिवः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy