SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ३७० ] [ पाण्डवचरित्रमहाकाव्यम् । भीमस्य कमलानयनाय गमनम् ॥ स्मरव्यापारनिपुणा वियोगगुणितं प्रियात् । आददे द्रौपदी स्वैरं करणग्रामजं सुखम् ॥४०१॥ कालेन भूयसा जातु तस्याः क्रीडाजुषः प्रियैः । सहस्रपत्त्रमुत्सङ्गे पपात पवनाहृतम् ॥४०२॥ एकं विदधती तद्धिः पाणिपङ्केरुहग्रहात् । विलोकते स्म पाञ्चाली प्रतिपत्रं पुनः पुनः ॥ ४०३ || प्रियावक्त्रं च तच्चापि वीक्ष्य साक्षादुभे अपि । पाण्डवेयास्तयोराद्यं निश्चिक्युर्वसतिं श्रियः ॥ ४०४॥ द्वयोरपि तयोरस्ति यदप्यनपरोगता । तथाप्यधिकसौरभ्यं मेनिरे ते प्रियाननम् ॥४०५॥ तेनाकृष्टमनाः कृष्णा दृशा भीममयाचत । उपानय समानीय नलिनानीदृशानि मे ॥ ४०६॥ सुमेधास्तदबोधिष्ठ प्रियाऽभीष्टं वृकोदरः । मनोगतं विदन्त्येव नित्यं हृदयवासिनः ॥ ४०७॥ ज्येष्ठबन्धुमनुज्ञाप्य प्रस्थितस्याथ मारुतेः । दिदेशानीतराजीवगन्धो गन्धवहः पथम् ॥ ४०८॥ लङ्घयामास सोऽध्वानं सिन्धुभूधरदुस्तरम् । न पुनः क्वापि तत्प्राप सरः सरसिजास्पदम् ||४०९॥ इतस्तपःसुतादीनामदीनमनसामपि । भाव्यर्थपिशुनैराशु दुर्निमित्तैर्विजृम्भितम् ॥४१०॥ ततः समादिशद्बन्धूनादृतो धर्मनन्दनः । सत्वरं गम्यते तत्र यत्रास्ति पवनात्मजः ॥४११॥ तस्मिन्सन्निहितेऽस्माकं विपदः स्युर्न दुस्तराः । महानद्योऽपि सुप्रापपाराः सत्युडुपे नृणाम् ॥४१२॥ तस्याप्यत्याहितं न स्यात् स्थितेष्वस्मासु सन्निधौ । केन वा यूथमध्यस्थः कलभः परिभूयते ? ॥४१३॥ १. इन्द्रियसमूहजनितम् । २. रागसहितत्वम् । ३. वायुः । ४. अहितं ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy