________________
[५१९
• द्वादशः सर्गः । युद्ध-प्रारंभः ॥]
अस्मद्विरोधिनोऽम्भोदान् बिभर्तीदमिति' ध्रुवम् । पांशुभिर्नभसो लक्ष्मीरक्षुद्यत बलोद्धतैः ॥४९०॥ कस्याप्यौद्धत्यमन्यस्य वयं न हि सहामहे । इतीव दन्तिभिर्दानैर्नीयते स्म शमं रजः ॥४९१॥ आयुधान्यायुधीयानां पतङ्गकरसङ्गमात् । साक्षान्निरीक्ष्यमाणाग्निदैवतानीव रेजिरे ॥४९२॥ क्षयार्णव इवोद्वेलः क्षणात्कुक्षिभरिदिशाम् । बलौघः सोऽपि सङ्ग्रामभूमिसीमानमागमत् ॥४९३॥ बलैरलम्बुस(ष)प्रष्ठ खेचराणामलङ्कृता । पाण्डवानीकमभ्यस्थात्कृतव्यूहा चमूरसौ ॥४९४॥ तैस्तैरन्योऽन्यविच्छेदपूरणप्रवणारवैः । विरामरहितोद्दामप्रवृत्तनिनदैरिव ॥४९५।। मिथः पीतप्रतिध्वानैरन्तर्मग्नान्यनिस्वनैः । प्रणेदेऽथ रणातोद्यैः सैन्ययोरुभयोरपि ॥४९६॥ युग्मम् । तर्जयन्त इव क्रोधान्मरुत्प्रेढोलनैमिथः । अनीकद्वितयस्यापि विराजन्ते स्म केतवः ॥४९७।। स्वामिवैरेण वैरायमाणा इव परस्परम् । द्वयोरपि वरूथिन्योरम्बरे रेणवोऽमिलन् ॥४९८॥ पूर्वशौण्डीरदोर्दण्डचण्डिमस्तवपूर्वकम् । जनकस्यावदानाङ्कनामोद्गारपुरःसरम् ॥४९९।। शश्वत्प्राप्ताद्भुतस्वामिप्रसादस्मरणोत्तरम् । प्रस्तुतस्तुतिकर्मभ्यः सङ्गरोत्साहहेतवे ॥५००॥ उभयोरप्यनीकिन्योः सुभटैः समरोद्यतैः । प्रदीयन्ते स्म बन्दिभ्यो भूषणानि यथोचितम् ॥५०१॥ त्रिभिर्विशेषकम् ।
25
१. नभः । २. अवदानं-वराक्रमः ।