SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ त्रयोदशः सर्गः । युधिष्ठिरस्य कथनम् ॥ ] नवमेऽह्नि ततः कोपात् कौन्तेयानिकिनीभटान् । मथ्नाति स्म शरैर्भीष्मः करैर्ध्वान्तानिवांशुमान् ॥१२८॥ करेऽथ कार्मुकं कर्तुमपि केचिन्न सेहिरे । शिञ्जिनीमंटनिप्रान्तमानेतुं तु कथैव का ? ॥ १२९ ॥ केचन ध्वजदण्डस्य लीयन्ते स्मान्तरे मुहुः । विशन्ति स्म वरू॑थान्तर्नीचकैर्भूय केचन ॥१३०॥ पान्ति स्म केचिदात्मानमन्तराकृत्य सारथिम् । अकीर्तिमुररीकृत्य मुमुचुः केचिदाहवम् ॥१३१॥ पश्यन्ति स्म तदा पश्चाद्भागानेव पितामहः । वैरिणां च शराणां च नैव केषाञ्चिदाननम् ॥१३२॥ पार्थीयपार्थिवान् भीष्मो हन्ति स्मैकोऽप्यनकेशः । नादेयानिव कल्लोलान् कल्लोलः सलिलेशितुः ॥ १३३॥ बाणवर्षिणि गाङ्गेये पाण्डवीया धनुर्भृतः । निर्जीवैर्धन्वभिः सार्धं निर्जीवा एव जज्ञिरे ॥ १३४॥ अथाताम्राम्बुदव्याजाच्छोणितोदँकिलां दिवम् । कुर्वन्नवनिसंहर्षादिवाभूद्दिवसात्ययः ॥१३५॥ विकाश श्रीस्तदा लेभे कौरवैः कैरवैरिव । प्राप्यते स्म च सङ्कोचः पाण्डवैः पङ्कजैरिव ॥१३६॥ उभे अपि पताकिन्यौ वेत्रिवारितसङ्गरे । सायंकाले ततः स्वस्वनिवासानुपजग्मतुः ॥१३७॥ समाहृत्य हृषीकेशमुखान्सांसदिकांस्ततः । इदमालोचयामास क्षपायां तपसः सुतः ॥ १३८॥ जाह्नवीतनयो यावद्धुनोति प्रधने धनुः । दूरेऽस्तु विजयस्तावज्जीविताशाऽपि नश्वरी ॥१३९॥ संवर्मयति हि ध्वान्तध्वजिन्यां नवनीरदे । कः प्रकाशस्तुषारांशोरस्तित्वेऽपि हि संशयः ॥ १४०॥ [ ५३१ १. अटनिः धनुरग्रभागः । २. रथास्तरणान्तः । ३. प्रत्यञ्चारहितैः । ४. उदकिलं- सजलम् । ५. नेवातिसं० प्रत्य० । ५. अन्धकाररूपसेनायाम् 5 10 151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy