SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ ५३२] [ पाण्डवचरित्रमहाकाव्यम् । कृष्ण-युधिष्ठिरयोः संवादः ॥ तदैदंकालिकं किञ्चित्कर्तव्यमुपदिश्यताम् । संशय्य तिष्ठते यस्माद्युष्मास्वेव मनो मम ॥१४१॥ ततः कंसान्तकोऽवोचन्ननु मन्दाकिनीसुतम् । सङ्ग्रामेऽद्यतने कामं संहरन्तं धराधवान् ॥१४२॥ स्वयमेव क्रुधा हन्तुं बाहुरुत्सहते स्म मे । किं पुनः शपथैस्तैस्तै रुरोध प्लवगध्वजः ॥१४३॥ युग्मम् । इदानीमपि निःशङ्कमनुजानीथ मां यदि । करोमि तदिदं प्रातनिर्गाङ्गेयमिलातलम् ॥१४४॥ व्याजहाराथ भूनाथो हरे ! चापकरे त्वयि । रणतन्द्रालुरिन्द्रोऽपि गङ्गासूनोस्तु का कथा ? ॥१४५।। कीर्तयः किन्तु गान्धारीसुतवर्गवधोद्भवाः । प्रीतेन भवताऽस्मभ्यं दक्षिणीचक्रिरे पुरा ॥१४६॥ गाङ्गेयस्याङ्कपल्यङ्कलालितौ बालकालतः । वधं विधित्सतः साक्षात्कथं भीमकिरीटिनौ ? ॥१४७।। तदावेदय गोविन्द ! किञ्चिदौपयिकान्तरम् । येन जीयेत विश्वकरथी भागीरथीसुतः ॥१४८॥ अथाह स्म हरिस्तर्हि ममेदं श्रूयतां वचः । इदमाबालगोपालं तावदस्त्येव विश्रुतम् ॥१४९॥ स्त्रियां पूर्वस्त्रियां दीने भीते षण्ढे निरायुधे । यद् भीष्मस्य समीकेषु न पतन्ति पतत्रिणः ॥१५०॥ तत्प्रातर्द्वपदोर्वीशसुतं षढं शिखण्डिनम् । पुरस्कृत्योपतिष्ठध्वं समराङ्गणसीमनि ॥१५१॥ ततस्तस्मिन्नमुञ्चन्तं नाराचनिचयान् रणे । स हन्यान्निशितैर्बाणैरौपकर्णिककर्षणैः ॥१५२॥ इत्युपायं परिज्ञाय देशितं केशिवैरिणा । सर्वे निजं निजं स्थानं ययुरुत्थाय हर्षुलाः ॥१५३॥ अथ प्रातः पुरोधाय तेऽपि चण्डं शिखण्डिनम् । सङ्ग्रामाग्रमुपागच्छन् गाङ्गेयवधवाञ्छया ॥१५४॥ 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy