SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ११६] [ पाण्डवचरित्रमहाकाव्यम् । अर्जुनस्यागमनम् ॥ ततो वीक्ष्य तदाकारं निर्विकल्पमना अपि । विदाञ्चकार परितस्तदाकूतं वृकोदरः ||३७७|| क्रोधधूमध्वजस्फूर्जद्धूमसञ्चयसन्निभः । उज्जृम्भते स्म भीमस्य मूर्ध्नि मूर्धरुहोच्चयः ॥ ३७८ ॥ क्षणाद्दशनभीत्येव स्फुरति स्मौष्ठपल्लवः । तस्याङ्गान्यपि रोमाञ्चव्याजात्प्रासानसञ्जयन् ॥३७९॥ कोपाटोपादधावेतां तावुद्गुर्णगदौ ततः । संहारमारुतोद्धूताविव विन्ध्यहिमालय ॥ ३८० ॥ सञ्जग्माते न तौ यावत्प्रहाराय परस्परम् । अभाषिष्ट गुरुस्तावदश्वत्थामानमात्मजम् ॥३८१॥ वत्स ! वत्सौ महावीरौ निवारय जवादिमौ । माभूत्क्षोभः क्षणादेवं रङ्गस्यास्य गरीयसः ॥ ३८२॥ उभावपि ततस्तेन वारितौ गुरुसूनुना । तावुपाविशतां स्थानं सावहित्थौ निजं निजम् ॥ ३८३॥ निवार्य तूर्यनिर्घोषं रोदसीभेदभैरवम् । कोलाहलं च लोकानां गुरुर्गिरमवोचत ॥३८४॥ यो मे पुत्रादपि प्रेयान्प्राणेभ्यो ऽपि प्रियङ्करः । सर्वास्त्राम्भोधिपारीणस्तं पार्थं पश्यताधुना ॥ ३८५॥ आनद्धोभयतूणीरः करोपहितकार्मुकः । बद्धगोधाङ्गुलित्राणः कवचच्छन्नविग्रहः ॥३८६॥ ततो विवेश बीभत्सुर्गिरान्तः सदसं गुरोः । मध्येसुरपुरं यन्तुर्यत्नेनेव सुरद्विपः ॥३८७॥ युग्मम् । त्रिजगत्येकवीरोऽयमयमस्त्रविदां वरः । कुरुगोत्रप्रदीपोऽयमयं भुवनरक्षिता ॥ ३८८ ॥ तेजसामेकधामायमयं न्यायनिकेतनम् । कीर्तीनां कुलवेश्मायमयमुत्साहमन्दिरम् ॥ ३८९ ॥ १. धूमध्वजः-अग्नि । २. कुन्तास्त्राणि । ३. उत्क्षिप्तगदौ । ४. स्वस्थौ । ५. अर्जुनः । ६. नियन्तुः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy