________________
५१४]
[पाण्डवचरित्रमहाकाव्यम् । हैडम्बेयादीनां युद्धे आगमनम् ॥ पाथेयैरिव साम्भोभिर्निचित्य विविधायुधैः । सङ्गरार्णवनौकल्पानारोहन्ते स्म ते रथान् ॥४२५॥ आरूढकल्पितानेकरथानेकपवाजिनः । भूभुजः परितो भेजुस्तानिन्द्रानिव नाकिनः ॥४२६॥ करश्रेणिभिराग्नेयान्मार्गणानिव धारयन् । रौचनिक्या रुचा हैमं वारवाणं वहन्निव ॥४२७।। तदानीं विनतासूनुनोदिताश्वः पतिर्युताम् । तेषां साहायकायेव दृश्यतामगमत्पुरः ॥४२८॥ युग्मम् । खेलदुच्छृङ्खलोद्योतां चण्डरोचिःसहस्रिणीम् । वीक्षामासुस्तदा सर्वे कौबेरीमपि ते दिशम् ॥४२९॥ तां दिशं यावदेक्षन्त विस्मयस्मेरचक्षुषः । दिव्यानि ददृशुस्तावत्ते विमानानि भूरिशः ॥४३०॥ तेभ्योऽवतीर्य दोर्वीर्यपर्यस्तारिभुजौजसः । मणिचूड-सहस्राक्ष-चन्द्रापीड-महाबलाः ॥४३१॥ चित्राङ्गदादयोऽन्येऽपि खेचरानीकिनीवृताः । विद्याधरेश्वराः सर्वे प्रणेमुर्धर्मनन्दनम् ॥४३२॥ युग्मम् । ऊचिरे च पुरा देव ! त्वया तव सहोदरैः । जीवितं सुकृतैस्तैस्तैः कामं क्रीतमिदं हि नः ॥४३३॥ अद्य विद्याधरेभ्यस्तत्कौरवैः सह सङ्गरम् ।। विदित्वा भवतो वेगादिहागच्छाम शाधि नः ॥४३४॥ अथ कोऽयं रणारम्भसंरम्भो भवतः स्वयम् । इयद्भिः सद्भिरस्माभिः पत्तिभिर्निविपत्तिभिः ? ॥४३५।। इत्युदीर्य यथौचित्यं भीमादीनभिवाद्य च । तुष्टात्मनस्तपःसूनोनिदेशात्तेऽप्यदंशयन् ॥४३६॥ हैडम्बेयोऽपि विज्ञाय विद्यया समरोद्यमम् ।। आययौ मनसा सर्वान्द्विषो गण्डूषयिष्यता ॥४३७॥ १. कवचम् । २. गरुडोऽरुगश्च । ३. लद्योतां प्रत्यन्तर ।
15
25