SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः । पाण्डवाणाम् प्रयाणम् ॥] आनम्य धर्मजं नत्वा क्रमात् पितृपितृव्यकान् । आदिष्टस्तैः प्रहृष्टास्यैः सोऽपि सन्नाहमग्रहीत् ॥४३८॥ सहर्षो हयहेषाभिरूर्जितो गजगर्जितैः । क्षीबः प्रवीरक्ष्वेडाभिरञ्चितो रथचीत्कृतैः ॥४३९॥ लुम्पल्लोक श्रुति श्रेणीर्दारयन् गिरिकन्दराः । उद्वेलयन्महाम्भोधीन्कम्पयन्काश्यपीतलम् ॥४४०॥ [५१५ शब्दाद्वैतमयीं रोद: सम्पुटीं घटयन्निव । महानादोऽथ दध्वानः दुन्दुभिः साम्परायिकः ॥ ४४१ ॥ त्रिभिर्विशेषकम् । अर्कवन्मकरं धर्मसूतिरास्थितवान् रथम् । प्रतस्थेऽरिहिमोच्छित्त्यै रणक्षोणिमनुत्तराम् ॥४४२॥ स प्रातिपन्थिकस्तस्य प्लावयिष्यन्निवावनिम् । धृष्टद्युम्नं पुरस्कृत्य चचाल बलनीरधिः ॥ ४४३॥ रथाङ्गपाणिः सारथ्यमाचरन् सव्यसाचिनः । ददृशे विस्मयाल्लोकैररुणस्येव भानुमान् ॥ ४४४॥ ममोत्पत्तिभुवो व्योम्नः शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य शैलशृङ्गाण्यपातयत् ॥४४५॥ तस्मिन्सैन्यौघसंमर्दे निरुच्छ्वासं महीरजः । व्यश्नुते स्म चिरेण द्यामप्युद्धूतमनेकधा ॥४४६॥ केतवः पवनैः काममनुकूलैस्तरङ्गिताः । इतो जय इतो लक्ष्मीरित्याख्यान्त इवाबभुः ॥४४७॥ रेणुरान्वीपिकैर्गन्धवाहैरुद्वाहितः पुरः । नासीरस्यापि नासीरे द्विषो जेतुमिवाचलत् ॥४४८॥ भटाः शत्रून्न पश्येयुरेभिरन्धंभविष्णवः । इतीवाशमयन् दानैः क्षोणिरेणून्करेणवः ॥४४९॥ शूरस्यापि परस्योच्चैः करक्षेपासहैरिव । कामं वीरायुधैर्भास्वत्कराश्लेषात्प्रजज्वले ॥४५०॥ प्रत्यन्तरे । १. मत्तः । २. सूर्यः मकरराशिमिव । ३. तार प्रतिद्वये । ४. अनुकूलैः । ५. नासीर० द्वि 5 10 151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy