________________
5
10
15
20
25
६६० ]
[ पाण्डवचरित्रमहाकाव्यम् । श्रीनेमिकुमारस्य शुभचिंतनम् ॥ अस्मि वैरिभिरष्टाभिर्वेष्टितः कर्मनामभिः 1
येषां जितान्यशौण्डीर: शौण्डीरोऽपि न किञ्चन ॥ २३०॥ गुप्तिपालैरिवामीभिः पुरा नरकचारके । क्षिप्त्वाऽहं छेदभेदाद्या लम्भितो भूयसीर्व्यथाः ॥२३१॥ बेन्दिकारैरिवामीभिर्नीत्वा तिर्यग्भवाटवीम् । शीतातपादिभिः क्लेशैर्योजितोऽस्मि सहस्रशः ॥२३२॥ अहमेभिर्मनुष्यः सन्नृपद्वारि विडम्बितः । मज्जितश्च पयोराशौ मुषितश्च स्थलाध्वनि ॥ २३३॥ क्रूरैरेतैरपत्यानि हतानि मम पश्यतः । सर्वदाऽप्यहितैरेभिः किं किं नापकृतं मम ? ॥२३४॥ एतैर्दत्वा कुदेवत्वं पारवश्यभवानि मे । पराभवसहस्राणि व्यश्राण्यन्त दुरात्मभिः ||२३५॥ इत्यनेकां स्मरंस्तेषामपकारपरम्पराम् । एष संवर्मयिष्यामि मूलोच्छेदाय वैरिणाम् ॥२३६॥ आरुह्य समितिश्लाघ्यमुच्चैः संयमवाजिनम् । तपः शस्त्रेण तीक्ष्णेन क्षपयिष्याम्यरीनमून् ॥ २३७॥ इत्यूर्जस्विनि वाग्वज्रे कर्णकोटरखेलिनि । `शिवासमुद्रविजयावातुरौ द्वौ मुमूर्च्छतुः ॥ २३८ ॥ तौ समाश्वास कंसारिर्नेमिं व्याहरदादरात् । दयालुर्हृदयालुश्च कुमार ! त्वत्परोऽस्ति कः ? ॥२३९॥ अमी दुःखादमोच्यन्त जन्तवः कृपया त्वया । दुःखोदन्वति पात्येते सुतरां पितरौ कथम् ? ॥२४०॥ पितरौ दुष्प्रतीकाराविति सर्वविदो विदुः । तत्रापि विमुखश्चेत्त्वं तत्कः पान्थोऽस्तु सत्पथे ? ॥२४१ ॥ यस्मिन्नस्माकमानन्दो यत्र पित्रोर्मुदः पराः ।
वधू राजीमती यत्र तत् स्वीकुरु तमुत्सवम् ॥२४२॥
१. बन्दकारै प्रतिद्वय । २. " आतुरो पितरौ नेमे-र्मूर्च्छत्खेदौ मुमूर्च्छतुः० प्रतित्रयपाठः ।