SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः [ १ ] पाण्डवचरित्रमहाकाव्यगतगाथानामकाराद्यनुक्रमः ॥ ] [ ष ] ९/२४२ षड्दिनोपोषि षष्ठाङ्गोपनिषत्रिषष्टि- १८ / २८० षोढा बाह्यं १५/८५ [ स ] स एवं स एष केशिकी ७/ ११२ २/ ३६४ १३ / ४६८ क्रोष्टुकसमादिष्टे २ / ४६२ स खलूच्छृङ्खलोत्साहः १७/३१९ स ग्रावपि ११ / ३६८ स ग्रीष्मेणेव १ / २५८ स च गच्छन् १६/२१६ १०/१४३ स च त्वयास च धर्मो ११ / १८५ स च सार्थपतिस्ते ६/५९१ स चचाल _७ / १३६ स चिरात्खेचरास्त्राणि ८ / ३६८ स जगाद जग १/४८५ स जगाद न १ / ३८४ स जगाद यदि १८/६५ स जातु वार्ताप्रस्तावे - ६ / ७५९ स तं स्वयंवरं १ / २८१ स दूतः पूत स एष भरतक्षोणे: ८/२९४ स दूरे शबर सकरौ कुड्मलीकृत्य ११ / ३४ स धावन्वृषसेनेन १३/६७० ८/१४२ स किं शास्त्यधुना सक्रमात्तिरय सनखाघातसङ्केतं १० / १६१ ६/८५० स ननाम क्रमाज्ज्येष्ठ- ५ / ४२७ स निर्मलकला १ / २६१ नेत्राशुकणान् १८ / ११५ १ / ४८३ स पुमान्मुद्रिकास प्रज्ञामृतकूल्याभिः स प्रणम्य यथा स प्रातिपन्थिक ८ / १४६ ४ / २४ १२/४४३ | संज्ञामासेदुषी ५ / १९२ स प्राप्य पुनरात्मीयां स प्रीतिस्फारनेत्रा - १ / ३२६ १/२७ १ / ३३२ १० / ४०६ |संधान कृष्टि १०/३७१ | संधानाऽऽदानमोक्षेषु १ / १०५ स तत्र चित्राशाला ७ / १३९ स तदानीमतिस्नेहात् ११ / २६२ स तन्नगरमासाद्य ६/७८४ १/१५९ ६/६७८ स तस्याः सतां वीक्ष्या स तु सम्यक्त्व स तेषां ग्रन्थिकं स तेषु वासव स तैरप्रच्छि सत्रिः प्रदक्षिणा स त्वद्भर्तुकृतांश्चित्ते सदधौ जनुषा १७/५७ १०/७२ १/४१८ स दस्युस्तत्प स दीनवदनाम्भोज: स प्रेयसी स प्रेयसीनां स प्रेष्य नाट्या स बभूव स भटः सुभटास भोगी स भोजनाय समध्येमानसं स यत्रास्ति युवोवाच युष्मदर्श सवः प्रार्थनया स वल्लभा स विक्रमकला [ ७९९ स विषण्णतदा ८/१३७ ७/५०७ १६ / ३२७ ९/७९ स वीरः समपदि ५/२२७ स वीरग्रामणीर्बाणै ५/२४ १ / ३५३ ६/७६० वेत्ति सूर्यस वैराग्यभराचान्त- ११ / २२४ ६/६८९ ६/१२७ स वैवाहिक ४/२३ स व्याजहार ९/३४१ सवितेन रण स विरेजे ध्वजः १ / ९६ ९ / ३१७ ३ / २१८ १ / २८ | स शालस्खलिता स साश्रुनयनाम्भोजः ३/३३८ ७ / ५५८ ६ / ११० ससैन्यैः सौ स स्थालीरातपे स स्वयं दास्यते स हि युष्मदुपाध्यायः स(त) दैव समय संजज्ञिरे सुवीरस्य संतताश्रपयःपूरसंतोषायत्त संदिदेश तथा ६/४३५ १४ / ३२८ | संप्रत्यावर्जितास्तेन १ / ४५१ १० / २२६ संदिशन्हारसंहारि संधित्सत्यपि संधिमादधतं संमेतादिषु शैलेषु संयुगे यस्य संयोगो गुरुशिष्या संरोद्धुं सहदेवो संवत्सरे समग्रेऽपि संवर्तपुष्करा - संवर्मयति हि संविष्टो वा संवृत्त्य १/३२७ २ / ४५६ १२/२ ८/३८६ ६/३२३ २/२५२ ६/४९३ १२/७७ ३ / २४६ १७/२३२ १/४२१ १/५२१ ६/१०२१ १६/२५७ १७/९७ ६/४९ १४/८७ ३/२८३ ११ / २६३ १३/८८४ ८/१४८ ८/३८८ ४/२४२ ३/२६६ १४ / २०० ३/२५२ ३ /४०९ १३/१४० __८/४४२ ११/२७४
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy