________________
10
५१२]
[पाण्डवचरित्रमहाकाव्यम् । पाण्डवसैन्यसज्जता ॥ वीरश्रिया पुरस्कृत्य प्रीत्या दृष्टोऽप्सरोगणैः । जयलक्ष्म्या समाश्लिष्टो नैव वीक्षिष्यसेऽपि नः ॥३९९।। इत्युच्चैः कृतकासूया निर्भरं वल्लभाजनैः । रणैषिणः स्मरस्मेरकपोलैः केचिदूचिरे ॥४००॥ मया युधि हताः स्वर्गं यास्यन्ति रिपवः स्फुटम् । मद्वैरात्तत्र योद्धारस्ततः क्षुण्णाः क्व गामिनः ॥४०१॥ आत्तासिजर्जरान्स्वर्गभूमिकां ग्राहयन्नरीन् । रणरङ्गेऽभिनेष्यामि स्वामिलक्ष्मीस्वयंवरम् ॥४०२॥ मत्कृपाणप्रहारोत्थैर्मोक्तिकैरिभसम्भवैः । द्विषो द्रक्ष्यन्ति सत्रासं दिवा तारकितां दिवम् ॥४०३।। उन्नतः समरव्योम्नि ममासिनूतनोऽम्बुभृत् ।। सूत्रयिष्यति सन्तापं केषां नाम न वैरिणाम् ? ॥४०४॥ कीर्तिप्रावारमुन्मुच्य बहिर्बाहूष्मतापिताः । कृपाणाम्भसि मङ्क्षन्ति मम के नाम नारयः ? ॥४०५।। एकस्मिन्नेव निक्षिप्ता मदीयशरपञ्चरे । द्विषः सर्वेऽपि लप्स्यन्ते केलिपारापतोपमाम् ॥४०६।। पास्यन्ति मे पिपासार्ता इव वेगेन गामिनः । विद्वेषिदन्तिनां दानवारिधारां शिलीमुखाः ॥४०७॥ आदास्यन्ति ममारातिदन्तिदानानि मार्गणाः । कीर्ति तु मत्प्रभोरेव करिष्यन्ति जगत्त्रये ॥४०८।। इत्यादयस्तदाऽनेकाः समीकोत्साहशालिनाम् । भटानामभवन् भूयो भूय एव मिथः कथाः ॥४०९॥ नवभिः कुलकम् । अथोन्निद्रजपाजैत्रं तन्यमानो रविर्महः । उल्ललास दिशि प्राच्यामानन्दैः सह दोष्मताम् ॥४१०॥ सर्वाञ्जागरयन्सैन्यराजन्यान्सह विक्रमैः । वारिजन्मा निदध्वान द्राक्संनाहनिकस्ततः ॥४११।।
१. तात ! प्रतिद्वये । २. स्वर्गि० प्रतिद्वये । ३. अभिनयं करिष्यामि । ४. कीर्तिवस्त्रम् । ५. युद्धम् । ६. शङ्खः ।
25