________________
२८२]
[पाण्डवचरित्रमहाकाव्यम् । पाण्डवानाम् वनबासः ॥ नैवं चेत्तदमुं पापं पापादस्मान्निवर्तय । अमी वनाय गच्छन्तु पाञ्चाल्या सह पाण्डवाः ॥१००८॥ पुनरेत्यावधेरन्ते भुञ्जन्तां जगतीं निजाम् । न चेत्कुटुम्बसंवर्तस्तवाद्यायमुपस्थितः ॥१००९॥ इति भ्रातुर्गिरा भीतिप्रथमानाङ्गवेपथुः । बभाषे भृशमाक्रोशन्धृतराष्ट्रः सुयोधनम् ॥१०१०॥ आः ! पापकर्म चाण्डाल ! सदाचारवनद्विप ! । निरपत्रप ! नाद्यापि दुष्कर्मभ्यो निवर्तसे ? ॥१०११॥ विसृज स्वैरचाराय बान्धवान्सह जायया । न चेन्मत्करवालोऽयं शिरस्ते न सहिष्यते ॥१०१२॥ पितुर्गिरमिति श्रुत्वा मन:कलुषमुच्चकैः । भीष्मादीनां च सम्भाव्य भाषते स्म सुयोधनः ॥१०१३॥ ममाप्येकं वचस्तर्हि वर्षीयांसो ! भवत्वदः । नेतव्यं पाण्डवैः क्वापि गुप्तैर्वर्षं त्रयोदशम् ॥१०१४॥ निगूढानप्यमूंस्तस्मिश्चेज्जानामि कथञ्चन । तन्मेदिनीमिमां भुञ्जे पुनर्वादशवत्सरीम् ॥१०१५॥ अमीभिस्तु पुनस्तावद्विधातव्या वने स्थितिः । इत्युक्ति पाण्डवास्तस्य गुर्वादेशात्प्रपेदिरे ॥१०१६।। निदेशाद्धृतराष्ट्रस्य द्रोणगाङ्गेययोरपि । आर्पयत्पाण्डुपुत्राणां प्रावारान्कौरवाग्रणीः ॥१०१७।। गुरूणामनुरोधेन पाण्डवेयानधोमुखान् । नित्ययौवनया सार्धमनुमेने वनाय सः ॥१०१८।। याज्ञसेनी पुरस्कृत्य मूर्ती धृतिमिवात्मनः । पदातयः सुताः पाण्डोरिन्द्रप्रस्थात्प्रतस्थिरे ॥१०१९॥ जाह्नवेयादयो वृद्धाः स्नेहसंदोहमोहिताः । मन्यूमिमलिनास्यास्तानन्वगुः पादचारिणः ॥१०२०॥
15
20
25
१. कुटुम्बप्रलयः । २. वस्त्राणि । ३. मुख प्रतिद्वय ।