________________
[२८१
षष्ठः सर्गः । भीमस्य प्रतिज्ञा ॥]
पाणिना पाणिमुर्पिषन्सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः प्रत्यज्ञासीद् वृकोदरः ॥९९५।। युग्मम् । येनानीता सभां कृष्णा बलादलम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः श्रोणेराकृष्टमम्बरम् ॥९९६।। बाहुदण्डं न चेत्तस्यामूलादुन्मूलयाम्यहम् । कवोष्णैश्चाभिषिञ्चामि न वक्षःशोणितैः क्षितिम् ॥९९७॥ येन च स्मरकल्लोलकेलिभिर्लोलितात्मना । द्रौपद्या दर्शितः स्वैरमुरुदेशो रिरंसुना ॥९९८।। तस्योरुं गदया तूर्णं चूर्णीभावं नये न चेत् । तन्न मे पाण्डुना जन्म न च क्षत्रव्रतं क्वचित् ।।९९९।। इत्युदीरितवत्युच्चैीमे सम्भावितौजसि । सभाक्षोभोऽजनि क्षीरपाथोधिमथनोपमः ॥१०००। मध्येसभमथोत्थाय धृतराष्ट्रमदुष्टधीः । जगाद विदुरः शोकसम्भारभिदुराशयः ॥१००१॥ प्रसूतमात्र एवायं पुराऽऽख्यायि मयाऽपि ते । दुरात्मा कुलकल्पान्तधूमकेतुः सुयोधनः ॥१००२॥ किमीक् क्रियते कर्म चण्डालानां कुलेष्वपि । कैतवेन विजीयन्ते भ्रातरोऽपि यदात्मनः ? ॥१००३।। पुरो गुरूणामानीय केशैरादाय तत्प्रियाम् । तन्नितम्बस्थलाद् वासो नि:शङ्कं यच्च कृष्यते ॥१००४॥ तत्कथं सहतां नाम भीमः कान्तापराभवम् ? । न प्रियाग:सहास्तेऽपि पक्षिणः किमु दोभृतः ? ॥१००५॥ अदुःशासनमद्रोणमकर्णमसुयोधनम् । अभीष्मधृतराष्ट्रं च राष्ट्र भीमः करिष्यति ॥१००६।। तत्कथं सर्वसंहारमिदानीमप्युपेक्षसे ? । घातय क्रूरकर्माणमेनमेकं सुयोधनम् ॥१००७॥