SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः । द्रौपदीपूर्वभववर्णनम् ॥] तमभ्युदस्थुः पाञ्चालविष्वक्सेनादयो नृपाः । स्फुरदम्भोरुहारामपवमानमिवालिनः ॥३२२॥ युग्मम् । तमासयित्वा सर्वेऽपि रत्नसिंहासने मुनिम् । धात्रीलुठितमूर्धानः प्रणेमुः पृथिवीभुजः ॥ ३२३॥ अथावसरमासाद्य देशनान्ते मुनीश्वरम् । किं धवाः पञ्च पाञ्चाल्या ? इत्यपृच्छ्ज्जनार्दनः || ३२४|| सोऽब्रवीदेतया पूर्वजन्मोपात्तनिदानया । वृताः पञ्च धवास्तद्भो ! कृतं मीमांसयाऽनया ॥ ३२५॥ पुरा हि पुरि चम्पायां भूमिदेवास्त्रयोऽभवन् । सोमदेव - सोमभूति- सोमदत्ताः सहोदराः ॥३२६॥ तेषामासन् क्रमात् त्रिस्रः प्रेमजन्मभुवः प्रियाः । नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ॥३२७॥ मिथः स्निग्धतया तेषामियमासीद्व्यवस्थितिः । यत्पर्यायेण भोक्तव्यं सर्वैरेकस्य वेश्मनि ॥३२८॥ अथ क्रमात् समायाते भुक्तिवारकवासरे । नाग श्रीराश्रितानेकरसां रसवतीं व्यधात् ॥ ३२९॥ कटुतुम्बीफलं तस्यामनेकद्रव्यसंस्कृतम् । अपाक्षीदियमज्ञासीत् पाकान्ते च कथञ्चन ॥ ३३०॥ नानावस्तुव्ययोद्भूतं कार्पण्येन न साऽत्यजत् । केवलं क्वचिदेकान्ते निधाय तदधारयत् ॥३३१॥ तदन्यैर्विविधैर्भोज्यैः स्वादुभिः पतिदेवरान् । भोजयामास सा प्रीता क्षणात् तेऽपि बहिर्ययुः ||३३२|| तदा सुभूमिभागाख्ये पुरोद्याने महामनाः । धर्मघोषाभिधः सूरिर्ज्ञानवान् समवासरत् ॥३३३॥ तस्य धर्मरुचिः शिष्यो मासक्षप (म) णपारणे । किरात्या इव कल्पद्रुगृहं नागश्रियो ययौ ॥ ३३४ ॥ १. वायुः । २. सर्वेषामेव वेश्मनि इत्येकप्रतिपाठः । [ १५१ 5 10 151 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy