SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८४] [पाण्डवचरित्रमहाकाव्यम् । कृष्णकृताऽष्टमतपः ॥ किन्तु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् । भवन्ति भागधेयानि विविधानि न संशयः ॥४५७॥ ततः क्षेत्रमिदं मुक्त्वा पश्चिमाम्भोधिरोधसि । युष्माभिः सपरीवारैर्गम्यतामधुना द्रुतम् ॥४५८॥ तस्मिन्यत्र स्थितः कृष्णो(ष्ण) भाग्यजागरडिण्डिमौ । सत्यभामा सुतौ सूते तत्र स्थाप्या पुरी वरा ॥४५९॥ इत्युपश्रुत्य सत्कृत्य तं विसृज्य प्रजेश्वरः । कुशामिथुरालोकैः सह प्रस्थानमादधे ॥४६०॥ बिभ्राणो भाविकल्याणपिशुनैः शकुनैर्मुदम् । सरिद्भूधरकान्ताराण्यतिचक्राम स क्रमात् ॥४६१॥ स क्रोष्ठकिसमादिष्टे पश्चिमाम्भोधिरोधसि ।। सैन्यं निवेशयामास वितीर्णनगरभ्रमम् ॥४६२॥ सुतावसूत सत्याऽपि तत्र सौस्थ्येन तस्थुषी । कल्पद्रुमावनिद्राणसुवर्णा मेरुभूरिव ॥४६३॥ ततो नैमित्तिकादेशात्केशवो लवणाधिपम् । . सुस्थितं सम्मुखीकर्तुमकार्षीदष्टमं तपः ॥४६४॥ आहूतस्तपसा तेन रत्नप्राभृतसम्भृतः । उपेन्द्रमुल्लसत्प्रीतिरुपतस्थेऽथ सुस्थितः ॥४६५॥ व्याहरच्च हृषीकेशं निदेशस्थितमात्मनः । जनमेनं विजानीहि ततः कार्ये नियोजय ॥४६६॥ प्रीत्या प्रत्याह गोविन्दस्तोयधेः संविधेहि मे । प्रवरं नगरीस्थानं पूर्वकेशवरूढितः ॥४६७॥ इत्युक्तो नगरीभूमिं पाञ्चजन्यं च मञ्जुलम् । कौस्तुभं च मुकुन्दाय प्रदायान्तर्दधेऽम्बुधिः ॥४६८।। अहोरात्रेण तत्रेन्द्रनिदेशाद्धनदः स्वयम् । चक्रे द्वारवती नाम विजितस्व:पुरीं पुरीम् ॥४६९॥ 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy