________________
[८९
तृतीयः सर्गः । वृद्धानाम् हितशिक्षा ॥] .
एतत्तु तव कल्याणि ! न मौग्ध्यं ज्ञातुमीश्महे । यदुपक्रमसे त्यक्तुमवस्करमिवात्मजम् ॥२४॥ अथ साऽकथयत्तथ्यं मातरः ! शृणुत क्षणम् । गर्भादाने ममामुष्मिन्प्रवृत्तमिति चेतसा ॥२५॥ अहं महीपतेः पत्नी न तावदभवं पुरा । भविष्यामि महीपालमाता त्वेतत्प्रसादतः ॥२६॥ इत्थं मयि कृताशायां कुन्त्यसूत युधिष्ठिरम् । तां सम्प्रत्यहमश्रौषमासन्नप्रसव पुनः ॥२७॥ ततो मेदस्विनिर्वेदात्स्वं निन्दन्ती मुहुर्मुहुः । तूर्णप्रसवसाकाङ्क्षा कुक्षिं निजमकुट्टयम् ॥२८॥
शन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी । तदिदं जातमीक्षध्वं ब्रूत यत्तत्करोम्यहम् ॥२९॥ ततस्तामभ्यधुर्वृद्धा आधिं वत्से ! मुधा व्यधाः । कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥३०॥ वत्से मात्सर्यमुत्सार्य परमार्थे मनः कुरु । पश्यैकाग्रमनाः कुन्ती धर्ममाराधयत्यलम् ॥३१॥ धर्मप्रभावसम्पन्ननि:शेषाभीष्टसम्पदि । ततश्च मत्सरं वत्से ! धत्से कुन्त्यां कथं वृथा ॥३२॥ स्वल्पैः कल्पद्रुमप्रायैर्धर्मं नोपमिमीमहे । संकल्पतुलया ते हि यल्लोकमुपकुर्वते ॥३३॥ यदीच्छावीरुधं वत्से ! विधातासि फलेग्रहिम् । धर्मालवालमेतस्याः सिञ्च श्रद्धामृतस्ततः ॥३४॥ लक्ष्यते लक्षणैरेभिर्भावी बहु युधिष्ठिरः । तवात्मजोऽपि तन्मा स्म खिद्यथाः सर्वथा शुभे ॥३५॥ असौ ते त्रिंशतं मासान्गर्भे तस्थाविदं कियत् । द्वादशापि समाः कश्चित्तिष्ठत्युदरकन्दरे ॥३६॥
१. अतिखेदात् । २. कल्पवृक्षसदृशैः कामघटादिभिरित्यर्थ । ३. अत्यन्तं युधिष्ठिरसदृशः इत्यर्थः ।