________________
[३३५
सप्तमः सर्गः । बकवधवृत्तान्तः ॥]
घट्टितस्य तथा तेन करीषाग्नेरिवाधिकम् । धगद्धगिति जज्वाल तेजस्तेजस्विनः प्रभोः ॥६६६॥ अथ स्वबाहुपाशेन मोटयित्वा शिरोधराम् ।। तमधो न्यस्य नः स्वामी समारोहदुर:स्थलम् ॥६६७॥ लब्धविक्रमपाकेन बकेनाक्रम्य वक्षसि । निरुच्छासां दशां नीतः प्रमीत इव सोऽभवत् ॥६६८॥ प्रावर्तत ततो मङ्घ रक्षःकिलकिलारवः । पुनरासादितोल्लासैः पुष्पितं मे मनोरथैः ॥६६९।। तत्र कृत्रिममुण्डे च सुमायेन प्रपञ्चिते । अत्र नः स्वामिनश्चैवं विस्फूर्जति पराक्रमे ॥६७०।। कुलं लङ्कापतेर्जेत्रमित्युत्सेकपरे मयि । तृणं त्रिलोकीमप्येतां मन्यमाने च नः प्रभौ ॥६७१।। तेन छद्मप्रमीतेन परिवर्तनलाघवम् । तच्चक्रे ददृशे येनौत्तराधर्यविपर्ययः ॥६७२॥ त्रिभिर्विशेषकम् । बकवक्षःस्थलारूढः सप्रौढभुजविक्रमः । मुष्टिमुद्गरमुद्यम्य नीतिमानिदमभ्यधात् ॥६७३॥ स्वयं दोष्मन् ! पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां नु नित्यं हरसि लीलया ॥६७४।। अमारिं कारयाञ्चक्रे लड़ेशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा ? ॥६७५।। इदानीमपि दुष्कर्म दूरान्मुञ्चसि चेदिदम् । तद्भवत्वभयं तुभ्यं नष्टं नाद्यापि किञ्चन ॥६७६॥ तस्य तेनातिसाम्नाऽपि प्रभुरभ्यधिकक्रुधा । जाज्वल्यते स्म तप्ताज्यमिव चन्दनबिन्दुना ॥६७७॥ अभ्यधाच्च किमाचार्य इव वाचाल ! जल्पसि ? । एता वाचो न मे किञ्चिच्चरन्ति श्रवणान्तिके ॥६७८॥
१. मृतः । २. दण्डेन मुण्डे च प्रत्यन्तर ।