________________
द्वितीयः सर्गः । कंसेन सहयुद्धम् ॥ ]
अस्मिन् रङ्गगृहान्तर्मे भुंजसूर्योष्मणा कृतः । त्वया दुष्कर्मकिंपाकपरीपाकोऽनुभूयताम् ॥४१७॥ इति व्याहृत्य संहर्तुं कंसं संतमसोपमम् । हरिस्तन्मञ्चमारोहदुदयाचलसोदरम् ||४१८॥ बालबान्धवविध्वंसस्मरणारुणलोचनः । तत्रारूढः पुनः प्रौढमभ्यधत्त स निर्भयः ॥४१९॥ सन्ति ये तव मित्राणि सन्ति ये ते च बान्धवाः । राजानस्ते महोजस्काः सन्तु त्राणाय तेऽधुना ॥ ४२०|| अरे ! स्मरसि निस्त्रिंश ! जातमात्रान्ममाग्रजान् । निःशूकहृदय ! स्फारशिलास्वास्फालयिष्यसि ॥४२१॥ आसीद्दोर्दण्डशौण्डीर्यगर्वः खर्वेतरस्तव 1 तत्त्वया त्रातुमात्मानमायुधे दीयतां मनः ॥४२२॥ इत्युक्त्वाऽङ्घ्रिप्रहारेण भङ्क्त्वा मुकुटमुद्भटम् । क्षितौ चिक्षेप तं मञ्चाद्धृत्वा केशेषु केशिजित् ॥४२३॥ रामोऽपि युद्धमाधत्ते मौष्टिकेन समं दृढैः । बन्धैस्तथा यथा मञ्चाः सर्वेऽप्युच्चैः प्रचुक्रुशुः ॥४२४॥ प्रस्विद्यद्वेपमानाङ्गः साश्रुणी भयकातरे । दिक्षु रक्षणसाकाङ्क्षः कंसश्चिक्षेप चक्षुषी ॥ ४२५॥ अत्रान्तरे कृतान्ताभाः सुभटा मथुरापतेः । अरे ! पापमिमं गोपं हिंस्त हिंस्तेति वादिनः ॥४२६ ॥ केचित्कुन्तकराः केचित्तीक्ष्णनिस्त्रिंशपाणयः । युगपत्ते हरिं हन्तुं स्वामिभक्त्या डुढौकिरे ||४२७॥ युग्मम् । रुद्धं कंसभटैः कृष्णं वीक्ष्य दो:पाशपीडनात् । रामेण मौष्टिकश्चक्रे चाणूरपरिचारिकः ॥४२८॥ ततः स मञ्चादेकस्मादुत्पाट्य स्तम्भमुत्कटम् । भटान्निर्द्धायाञ्चक्रेतांस्तार्क्ष्यः पन्नगानिव ॥ ४२९ ॥
१. भुजशोर्यो० प्रति । २. बहुतरः प्रति । ३. 'निर्घाटयाञ्चक्रे' इति स्यात् ।
[ ८१
5
10
15
20
25