________________
४८४]
10
[पाण्डवचरित्रमहाकाव्यम् । द्वारावतीनगरवर्णनम् ॥ तन्महीपतिमात्रस्य सैव द्वारवती वरम् । नत्वर्धचक्रिणोऽश्रीकमिदं राजगृहं पुरम् ॥३७॥ तैरित्यावेदितेऽपृच्छद्विस्मयात्तनयाऽपि नः । काऽसौ द्वारवती नाम येयमित्थं विकथ्यते ॥३८॥ तेऽप्यूचुः श्रूयतां देवि ! तीरे लवणनीरधेः । अस्ति द्वारवती नाम पुरी सुरविनिर्मिता ॥३९॥ . . ऊर्मिषु स्खलनादुच्चैरुच्छलत्सु बलाहकाः । वप्रासीनाः सुखं यस्यां गृह्णन्ते सैन्धवीरपः ॥४०॥ यस्यामुत्तुङ्गसौवर्णनिकेतवलभीगतः । प्रत्युत द्योतते विधुदुत्सङ्गस्थ इवाम्बुदः ॥४१॥ यस्यां हिमकरो हैमवेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्निमयो रात्रौ वियोगिभिः ॥४२॥ - यस्यां यदुकुमाराणां खुरलीखेदविपुषः । पिबन्ति मरुतोऽम्भोधिवेलावनविहारिणः ॥४३॥ रत्नराशिमुपादातुमिवाद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः सेवाहेवाकवानभूत् ॥४४॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । .. खर्वीकृतसुपर्वेशस्फीतगर्वोऽस्ति भूपतिः ॥४५॥ तस्यास्त्यवरजो दिव्यमूर्तिरानकदुन्दुभिः । यद्गुणाः खेचरीवर्गजागरा पर्वशर्वरी ॥४६॥ तस्यानेकतनूजस्याप्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः सूर्याचन्द्रमसाविव ॥४७॥ तयोराद्यो जगत्येकबली बल इति श्रुतः । नित्यशल्यायितं यस्य दोर्दण्डैर्हदि विद्विषाम् ॥४८॥ द्वैतीयीकः पुनर्वीरभोगीणभुजवैभवः । कृष्ण इत्युष्णधाम्नोऽपि यन्महो महिमापदम् ॥४९॥
15
20
25
. १. मेघाः । २. समुद्रस्य जलानि । ३. यद्गुणाः पूर्णिमारात्रिरुपाः सन्ति ।