________________
10
द्वादशः सर्गः । जीवयशसः प्रतिज्ञा ॥]
[४८५ यस्य गोपाङ्गनावारपरीवारविराजिनः । कालिन्दीतीरवानीरशाखिनः केलिसाक्षिणः ॥५०॥ तथा केश्यादिकक्षोदरसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्तद्वीरग्रासैर्न तृप्यति ॥५१॥ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकाश्चक्रिरे गोप्यः कटाक्षमृगनाभिभिः ॥५२॥ कम्पिताशेषभूमीभृन्नृत्यच्छक्तिप्रियङ्करः । कंसकल्पान्तमातेने भैरवो यस्य विक्रमः ॥५३॥ कर्तुं निश्चिन्तमात्मानं समुद्रविजयो नृपः । यं चकार चिरं द्वारवतीराज्याधिदैवतम् ॥५४॥ त एते यादवा यस्यां श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न कि साऽपि श्रुता द्वारवती त्वया ? ॥५५॥ इति जीवयशास्तेषां वचः श्रुत्वाऽतिदुःश्रवम् । कष्टमद्यापि पापास्ते जीवन्त्येवेत्यखिद्यत ॥५६॥ रुदन्ती सा ततस्तारमागत्योन्मुक्तकुन्तला । आस्थानीमास्थितानां न स्तं वृत्तान्तमचीकथत् ॥५७॥ जगाद सा पितः ! क्रूरान्न चेत्तान्संहरिष्यसि । तदाऽहं नियतं तात ! प्रवेक्ष्याम्याशुशुक्षणिम् ॥५८॥ इत्येतस्मिश्रुते मन्योर्जागर्यामङ्गलध्वनौ । सौखशायनिकी चास्य चिन्ताऽस्माकमभूदियम् ॥५९॥ धिक् चरैर्नस्तदाऽऽख्यायि निर्दग्धाः कुकुरा इति । . अद्यापि ते तु जीवन्ति तत्कि नामेदमद्भुतम् ? ॥६०॥ यद्वा वर्षीयसी मन्ये तद्गृह्या देवतैव सा । सञ्जहार कुमारं नो विप्रलभ्य चिताऽऽनलैः ॥६१॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत्खेलन्ति पल्वला: ? ॥६२॥
१. नृत्यन् शक्ति - प्रत्यन्तरे । २. 'श्रीविनिर्जितवज्रिणः' प्रतित्रयेः । ३. 'च यदि' प्रतिद्वये । ४. अग्निम्।
20
25