________________
५६६]
[पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ रक्तकुट्टिमितां भूमिं दन्तिनां दन्तमौक्तिकैः । केचिदानिन्यिरे तारासारसन्ध्यावरश्रियम् ॥५८७॥ कश्चिदायातमुल्लूय करीश्वरकरं रणे । कौतुकात्करवालस्य कोशतामनयत्क्षणम् ॥५८८॥ खड़गाघातोच्छलद्दन्तिमौक्तिकग्रहणाकुलाः । चकार सुचिरं कश्चिद्व्योम्नि व्योमचरस्त्रियः ॥५८९।। भूरिशो वीरसंहारं सूत्रयन्पत्रिणां गणैः । राधेयो युद्धमाधत्त धनुर्वेद इवाङ्गवान् ॥५९०॥ दिवि कर्णस्य काण्डानां मण्डले मण्डपत्यपि । चित्रं विच्छायता वैरिवीरेषु ददृशे भृशम् ॥५९१॥ कार्मुकस्य गुणो जज्ञे कर्णकर्णान्तसङ्गमी । लभन्ते स्म पुनः प्रौढपक्षा लक्षाणि मार्गणाः ॥५९२॥ संहर्तुमुद्यतेऽप्येवं तस्मिन् विश्वं द्विषद्बलम् । दुःशासनोऽन्यतोऽधावद् वज्रवत्प्रलयाम्बुदे ॥५९३॥ सर्वतः सत्त्वसर्वस्वं क्षुन्दानः स मदोद्धतः । जगाहे पाण्डवानीकं नाकदन्तीव मानसम् ॥५९४॥ खण्डितास्तस्य काण्डौघैः शूरा अपि शरा अपि । सङ्गरे चक्रिरे भूयो न शरासनसङ्गमम् ॥५९५॥ चित्रं तस्य द्विषद्वर्गशायकैरपि सायकैः । द्विषां जागरयाञ्चक्रे भयोद्रेकः परो रणे ॥५९६।। सैन्यं सर्वाङ्गमाक्रामन् विषवेग इव क्षणात् । सैष जाङ्गलिकेनेव रुद्धः किर्मीस्वैरिणा ॥५९७॥ धनु:केंकारनिर्मग्नध्वजिनीतुमुलध्वनिः । तयोरासीज्जगद्दत्तडमरः समरो महान् ॥५९८॥ कङ्कपत्रास्तयोश्चित्रमपतन्नितरेतरम् । धर्मजं कौरवेन्द्रं च किन्तु विव्यथिरेतराम् ॥५९९॥ १. छित्त्वा । २. मण्डपवदाचरति सति । ३. भीमेण ।
15
20
25