SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 10 ३८] [पाण्डवचरित्रमहाकाव्यम् । कुन्ती-याचना ॥ व्यजिज्ञपच्च राजेन्द्र ! तवादेशाद्गतोऽस्म्यहम् । अध्वक्रमात्सदामत्तहास्तिके हस्तिनापुरे ॥४५५।। उत्फुल्लपुण्डरीकाक्षस्तत्र पाण्डुक्षितीश्वरः । अदृश्यत दृशामेकः पार्वणश्चन्द्रिकोदयः ॥४५६।। नेत्रयोस्तत्र पुंरत्ने गते विषयतां मया । अद्यापि रत्नगर्भेति भूरियं पर्यभाव्यत ॥४५७॥ तस्य पीनोन्नतावंसौ लीलाशैलौ नृपश्रियः । विशालं वीरलक्ष्म्याश्च तल्पकल्पमुर:स्थलम् ॥४५८॥ प्रीणितार्थिजनस्तस्य पाणिः कल्पद्रुपल्लवः । विश्वत्राणकृतो र्बाह्वोः कः पुरीपरिघः पुरः ? ॥४५९॥ चक्रवर्त्यतिवर्तीनि तदङ्गे लक्षणान्यपि ।। शक्रोऽपि स्पृहयत्येव यस्मै सौभाग्य-विक्रमैः ॥४६०॥ पात्रं कलाकलापस्य विश्वस्य नयनोत्सवः । असौ योग्यो वर: कुन्त्या रोहिण्या इव चन्द्रमाः ॥४६१॥ पितृतुल्यः पितृव्योऽस्ति पाण्डोर्भीष्म इति श्रुतः । स चित्रपटवृत्तान्तं सर्वं वेत्ति स्म मन्मुखात् ॥४६२॥ कन्तीं वरीतुं तेनायं प्रहितो निजपूरुषः । देवः सम्प्रति कर्तव्यमेतस्या दिशतु स्वयम् ॥४६३॥ सम्भाव्य भूमिपालस्तमौदासीन्यस्पृशा दृमा । प्रातरावेदयिष्याम इत्युक्त्वा व्यसृजत्तदा ॥४६४॥ उत्थितायां सभायां च कोरकः स्वं गृहं ययौ । प्रीता पाण्डुगुणैः कुन्ती कन्यान्तःपुरमाययौ ॥४६५॥ पाण्डोरवनिमार्तण्डस्यावदातान्गुणान्रहः । धात्र्या निवेदयाञ्चक्रे कुन्तीसाकूतमानसा ॥४६६॥ पराक्रमेण रूपेण विनयेन नयेन च । असमः सैष मातस्ते जामाता प्रतिभाति मे ॥४६७॥ 15 25 १. चन्द्र । २. सो शास्ति विक्रमः इति प्रत्यन्तर ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy