________________
२३६]
[ पाण्डवचरित्रमहाकाव्यम् । नलस्य तीव्रपीडा ॥ अब्रवीच्च दृशौ देव्याः कामं निद्रे ! निमीलयेः । मा स्म भून्मम हिञ्जीरः स्निग्धमस्या विलोकितम् ॥४०१॥ अस्मि त्यक्तस्त्वया देवि ! न व्यलीकशतैरपि । निळलीकामपि त्वां तु हा ! दुरात्मा त्यजाम्यहम् ॥४०२॥ मन्ये मे नेदमप्यागस्त्वय्यागस्त्वं गमिष्यति । नाविर्भवति कौमुद्यां कज्जलस्यापि कालिमा ॥४०३॥ इयमापृच्छ्यसे देवि प्रणामोऽयमपश्चिमः । त्वामपि क्षेप्तुमिच्छामि नात्मीयव्यसनार्णवे ॥४०४॥ सतीव्रतपवित्रायाः कोऽपि नोपद्रवस्तव । परं पूजैव ते गेहे पितुर्वा श्वशुरस्य वा ॥४०५॥ इत्युक्त्वा तत्पटप्रान्ते लिखति स्म निजासृजा । अक्षराणि क्षरद्वाष्पबिन्दुक्लिन्नाननो नलः ॥४०६॥ वामतोऽयं वटेनाध्वा विदर्भामु(नु)पतिष्ठते । दक्षिणेन पुनः स्मरैः किंशुकैः कोशलां पुरीम् ॥४०७॥ देवि ! तत्र व्रजेर्यत्र कुत्रापि प्रतिभाति ते । अहं तु खलु न क्वापि मुखं दर्शयितुं क्षमः ॥४०८॥ वर्णावलिं लिखित्वेति चचाल वलिताननः । पश्यन् भैमी तथा सुप्तां मन्दं मन्दं रुदन्नलः ॥४०९।। पुनर्व्यावृत्य वैदर्भी-मुखमालोक्य निर्भरम् ।। जगाद दैवदुष्कर्म-विद्धमा महीपतिः ॥४१०॥ हा विधे ! विहितेयं चेदीविश्वातिशायिनी । तत्किमेतावती दीनामवस्थां लम्भिता त्वया ? ॥४११॥ नान्योऽपि स्वयमारोप्य छिनत्ति बदरीमपि । फलिताशेषसङ्कल्पां किं पुनः कल्पवल्लरीम् ? ॥४१२॥ यदि वा जड एवासि मन्येऽम्भोजनिवासतः । तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥४१३॥ मम विज्ञापनां सर्वाः शृण्वन्तु वनदेवताः । दुर्बुद्धिविधिवद्देव्यामस्यां मा भूत निर्दयाः ॥४१४॥ १. निगड: बन्धनशृङखलेति यावत् । २. नाज्ञो-प्रतौ । ३. मूढदैववत् ।
25